केएन-निदेशिका सोनाली घोषः अवदत् यत् यूनेस्को-विश्वविरासतस्थलस्य बृहत् भागं जलप्रलयेन डुबन्तं कृत्वा अनेके शिबिराणि प्लावितानि सन्ति।

घोषस्य मते त्रयः वन्यजीवविभागाः , विश्वनाथवन्यजीवविभागाः, नगांववन्यजीवविभागाः च अन्तर्गताः २३३ शिविरेषु १७३ शिबिराः बाढजलेन डुबन्तः सन्ति।

इदानीं जलस्तरस्य वर्धनेन अन्ये नव शिबिराः रिक्ताः अभवन् ।

के.एन., काजिरङ्गा, बगोरी, बुरापहार, बोकाखात इत्यत्र पञ्च श्रेणयः सन्ति ।

काजिरङ्गाश्रेण्याः अधः सर्वाधिकं शिबिराणि प्लावितानि सन्ति ।

घोषः अवदत् यत् काजीरंगा-परिधिषु न्यूनातिन्यूनं ५१ शिबिराणि प्लावितानि सन्ति, बगोरी-परिधिषु ३७ शिबिराणि डुबन्ति च।

सा अपि अवदत् यत् के.एन.नगरे ६५ पशवः उद्धारिताः सन्ति |

असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा उद्यानस्य जलप्रलयस्य स्थितिं ज्ञापितवान्।