नवीदिल्ली, भारतविरोधी एजेण्डायाः भागरूपेण टी लक्ष्यसेनाशिबिराणां षड्यंत्रं कृत्वा उल्फा-I-प्रमुखस्य परेशबरुआहस्य अन्येषां च पञ्चानां विरुद्धं बुधवासरे राष्ट्रीयजाँच-संस्थायाः आरोपपत्रं दाखिलम् इति केन्द्रीय-एजेन्सी-संस्थायाः कथनम् अस्ति।

असमदेशे निषिद्धेन आतङ्कवादीसङ्गठनेन सेनाशिबिरे आतङ्कवादीनाम् आक्रमणं कृत्वा २०२३ तमे वर्षे तेषां विरुद्धं विविध-आपराधिक-अपराधेषु आरोपः कृतः अस्ति इति एनआइए-संस्थायाः विज्ञप्तौ उक्तम्।

"म्यानमार-आधारितः संयुक्तमुक्तिमोर्चा आसोम-स्वतन्त्रः (ULFA-I), एकः banne आतङ्कवादी संगठनः, षड्यंत्रं कृत्वा th आक्रमणस्य निष्पादनस्य योजनां कृतवान् आसीत्, यस्मिन् द्वौ मोटरसाइकिल-वाहितौ युवकौ बाहुशिबिरे द्वौ ग्रेनेडौ प्रहारितवन्तौ असमस्य तिनसुकियामण्डले काकोपथरे २०२३ तमस्य वर्षस्य नवम्बरमासस्य २२ दिनाङ्कस्य सायंकाले" इति तत्र उक्तम्।

राज्ये सर्वत्र सेनाशिबिरे ग्रेनेड्-आक्रमणानां श्रृङ्खलायाः माध्यमेन सेनाकर्मचारिणः मारयितुं वा घातयितुं वा बृहत्तरस्य षड्यंत्रस्य भागः इति अन्वेषणसंस्थायाः कथनम् अस्ति यत् अस्मिन् आक्रमणे कोऽपि घातितः नासीत्।

"अद्य एनआईए विशेषन्यायालये गुवाहाटी इत्यस्य समक्षं दाखिले स्वस्य प्रभारपत्रे एजेन्सी इत्यनेन एसएस ब्रिगेडियर अरुनुदोय दोहुतिया, एसएस द्वितीय लेफ्टिनेंट सौरव असोम, एसएस कप्तान अभिजीत गोगोई इत्यनेन सह प्रतिबन्धितसङ्गठनस्य स्वशैली (एसएस) प्रमुखः परेश बरुआहः नामाङ्कितः अस्ति उर्फ ऐशेङ्ग असोम, अन्ये च द्वौ, पराग बोराह एन् बिजोय मोरन इति चिह्नितौ, आक्रमणस्य प्रमुखौ षड्यंत्रकारौ निष्पादकौ च इति ज्ञायते" इति तत्र उक्तम्।

परागः बिजोयः च गतवर्षस्य दिसम्बरमासस्य आरम्भे तिनसुकियामण्डलात् गृहीतौ, अन्ये आरोपिणः पलायिताः सन्ति।

आरोपपत्रं, यत् "अन्तर्राष्ट्रीयसीमातः" उल्फा-I इत्यस्य th शीर्षनेतृत्वेन कृतं गभीरं जडं षड्यंत्रं उजागरयति, भारतीयदण्डसंहिता, अवैधक्रियाकलापाः (निवारणकानूनं तथा विस्फोटकपदार्थकानूनम्, द... एनआईए इत्यनेन उक्तम्।

आरोपपत्रस्य माध्यमेन, भरणस्य, प्रशिक्षणशिबिराणां आतङ्कजालस्य माध्यमेन आतङ्कवादीनां आक्रमणानां निष्पादनं प्रतिबन्धितस्य संगठनस्य कुत्सितस्य, भारतविरोधी पृथक्तावादी कार्यसूचनायाः भागरूपेण प्रकाशं प्राप्तम् इति तया उक्तम्।

असमपुलिसतः पूर्वं प्रकरणं स्वीकृत्य एनआईए-संस्थायाः अन्वेषणेन ज्ञातं यत् परेशबरुआ उर्फ ​​परेश आसोम, अरुनुदोय दोहुतिया उर्फ ​​अरुनोदोई असोम उर्फ ​​इकबाल उर्फ ​​राम्या मेच उर्फ ​​बिजित गोगोई च षड्यंत्रस्य योजनां कृतवन्तः इति वक्तव्ये उक्तम्।

असमस्य सेनाशिबिरेषु बहुविधं आतङ्कवादीनां आक्रमणं कर्तुं सुरेशगोगोई उर्फ ​​सौरव आसोमः अपरं च कार्यकर्तारं प्रतिनियुक्तवन्तः इति तया उक्तम्।

ततः परं ज्ञातं यत् अभिजीतगोगोई उर्फ ​​कनकगोगोई उर्फ ​​रुमेल असो उर्फ ​​ऐचेङ्ग असोम उर्फ ​​ऐशंग असोम इत्यनेन तत्क्षणप्रकरणे आक्रमणस्य सम्पूर्णं योजनानिर्माणं निष्पादनं च समन्वयितम् इति एनआईए-संस्थायाः कथनम् अस्ति।

सः उल्फा-I इत्यस्य भूमिगतवर्क् (OGW) इत्यनेन सह बिजोय मोरन उर्फ ​​इपुल् उर्फ ​​गाण्डी इत्यनेन सह षड्यंत्रं कृत्वा आतङ्कवादीनां आक्रमणस्य निष्पादने सहायतार्थं स्थानीययुवानां नियुक्तिं कृतवान् इति तत्र उक्तम्।

एनआईए-अनुसन्धानानाम् अनुसारं उल्फा-I संस्थायां दुर्बलयुवानां नियुक्त्यर्थं सामाजिकमाध्यममञ्चस्य उपयोगं कुर्वन् आसीत्, तदनन्तरं आतङ्कवादीनां क्रियाकलापानाम् प्रशिक्षणं भवति स्म

निषिद्धः संगठनः आतङ्कवादीनां आक्रमणानां योजनायां निष्पादने च सम्मिलितः आसीत् i तस्य अतिवादी पृथक्तावादी च विचारधाराम् अग्रे सारयितुं इति आतङ्कवादविरोधी अन्वेषणसंस्थायाः उक्तम्।

आक्रमणे सम्बद्धानां अभियुक्तानां अन्येषां षड्यंत्रकारानाम् सहकारिणां च पहिचानाय, तया योजितस्य सम्पूर्णस्य आतङ्कजालस्य प्रकाशनार्थं च अन्वेषणं प्रचलति।