गुवाहाटी- असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा शुक्रवासरे अवदत् यत् राज्यस्य लक्ष्यं २०२७ तमवर्षपर्यन्तं ३००० मेगावाट् सौरविद्युत् उत्पादनं करणीयम्।

डिब्रुगढस्य नामरूपे २५ मेगावाट् सौरविद्युत्संस्थानस्य शिलान्यासं कुर्वन् सः अवदत् यत् एतत् पर्यावरणं प्रति राज्यस्य योगदानं भविष्यति।

"वयं पूर्वमेव २०० मेगावाट् सौरशक्तेः उत्पादनस्य प्रक्रियायां स्मः। अस्मिन् वर्षे अन्तः शेषस्य कार्यं आरभ्यते" इति सरमा अवदत्।

सः अवदत् यत् नामरूपस्य संयंत्रस्य निर्माणं ११५ कोटिरूप्यकाणां व्ययेन भविष्यति तथा च एकवारं कार्यरतं जातं चेत् राज्यस्य हरित ऊर्जाव्यवस्थां प्रति गन्तुं बहुपक्षीयरणनीत्यां परिवर्तनं करिष्यति।

असम-विद्युत्-उत्पादन-निगमस्य, ऑयल-इण्डिया-लिमिटेड्-इत्यस्य च संयुक्त-उद्यमस्य परियोजनायाः २०२५ तमस्य वर्षस्य जुलै-मासपर्यन्तं पूर्णतायाः अपेक्षा अस्ति ।

सरमा इत्यनेन उक्तं यत् २०२१ तमे वर्षे यदा सः मुख्यमन्त्रीरूपेण शपथं गृहीतवान् तदा राज्ये चरमसमयमागधा १८०० मेगावाट् आसीत्, अधुना उद्योगानां संख्यायाः वृद्ध्या ग्रामाणां विद्युत्करणस्य च कारणेन २५०० मेगावाट् यावत् वर्धिता अस्ति।

राज्ये केवलं ४१९ मेगावाट् विद्युत् उत्पादनं भवति, प्रतिदिनं प्रायः २१०० मेगावाट् विद्युत् क्रेतव्यः इति सः अवदत्।

“नामरूपे सौरविद्युत्परियोजना इत्यादीनि उपक्रमाः राज्यस्य विद्युत् उत्पादनक्षमतां वर्धयिष्यन्ति, राज्यात् बहिः क्रीतविद्युत्निर्भरतां न्यूनीकर्तुं च महत्त्वपूर्णं योगदानं दास्यन्ति” इति सः अवदत्।

सरमा उक्तवान् यत् राज्ये सम्प्रति सप्त सौरविद्युत्संस्थानानि प्रचलन्ति, येषु प्रतिदिनं १७५ मेगावाट् उत्पादनं भवति।

सः अवदत् यत् सोनितपुरमण्डलस्य बरचलायां, धुबरीमण्डलस्य खुदीगांवनगरे च विद्युत्संस्थानानां विकासस्य विभिन्नचरणं भवति, कार्बीआङ्गलाङ्गनगरे १,००० मेगावाट् सौरविद्युत्संस्थानस्य निर्माणं शीघ्रमेव आरभ्यते।