बेङ्गलूरु (कर्नाटक) [भारत], कथितस्य 'अश्लील-वीडियो'-प्रकरणस्य अन्वेषणस्य मध्यं कर्णाटकस्य गृहमन्त्री गंगाधरैया परमेश्वरः शनिवासरे अवदत् यत् जदयू-विधायकस्य एच्.डी रेवन्ना । "अस्माभिः एचडी रेवन्ना तथा प्रजवाल रेवन्ना इत्येतयोः विरुद्धं लुकआउट् सूचनाः जारीकृताः। डब्ल्यू एचडी रेवन्ना इत्यस्मै लुकआउट् नोटिसं जारीकृतवान् यतः सः विदेशं गन्तुं योजनां कर्तुं शक्नोति। परन्तु कालः द्वितीयः सूचना दत्ता। तेषां कृते अद्य सायं यावत् समयः अस्ति टी सूचनानां उत्तरं दातुं ..." कर्नाटकस्य गृहमन्त्री मीडियासमीपं वदन् अवदत् o शनिवासरे "रेवन्ना मैसूरु अपहरणप्रकरणस्य अपि जमानतार्थम् आवेदनं कृतवान् अस्ति" इति सः अजोडत्। एच् डी रेवान्ना तस्य पुत्रस्य प्रज्वा रेवन्ना च अन्वेषणदलस्य समक्षं उपस्थितुं समयं याचयित्वा प्रथमं लुकआउट् नोट्स् जारीकृतम्। कर्नाटकस्य गृहमन्त्री गुरुवासरे मीडियाभ्यः अवदत् यत् प्रकरणे पितृपुत्रयोः विरुद्धं जारीकृतस्य th lookout notice इत्यस्य विषये। इदानीं एच् डी रेवान्ना इत्यस्य उपरि 'अश्लील-वीडियो'-प्रकरणस्य सन्दर्भे अपहरणस्य आरोपः कृतः अस्ति । "अपहृतं यौनशोषणं च" कृता इति कथितायाः स्त्रियाः पुत्रेण ख कृतस्य शिकायतया आधारेण एषा कार्यवाही कृता । मैसूरुनगरस्य केआरनगरपुलिसं प्रति दाखिलशिकायतया सः पुरुषः अवदत् यत् तस्य माता एच् डी रेवन्ना इत्यस्य गृहे षड् वर्षाणि यावत् गृहसेविकारूपेण कार्यं कृतवती ततः परं हे ग्रामे प्रत्यागत्य, यत्र सा दैनिकवेतनमजरीरूपेण कार्यं करोति स्म। पश्चात् तस्य पुरुषस्य एकः भिडियो आविष्कृतः यस्मिन् कथितं यत् वर्तमानसांसदः हसनलोकसभाप्रत्याशी प्रज्वालरेवन्ना च स्वमातुः यौनशोषणं दर्शयति। सः अवदत् tha शीघ्रमेव भिडियो प्रकाशितस्य अनन्तरं तस्य माता लापता अभवत्। ततः सः गुरुवासरे रात्रौ एच् डी रेवान्ना, बबन्ना च विरुद्धं अपहरणस्य शिकायतां कृतवान्। होलेनार्शिपुरा विधायकः तस्य सहकारिणं च आईपीसी इत्यस्य धारा ३६४ (मुक्तिं प्राप्तुं अपहरणं), ३६५ (हानिकारकं कर्तुं अभिप्रायेन अपहरणम्), ३ (सामान्यभिप्रायेन) च इति धाराभिः अभियुक्ताः आसन् केआरनगरपुलिसद्वारा पञ्जीकृते एफआइआर-पत्रे एच् डी रेवान्ना प्रथमक्रमाङ्कस्य अभियुक्तः, अन्यः च पुरुषः, यस्य पहिचानं बबन्ना इति नाम्ना अभियुक्तः द्वितीयक्रमाङ्कः इति सूचीकृतः अस्ति। एचडी रेवान् इत्यस्य प्रत्याशित जमानतयाचना शुक्रवासरे जनप्रतिनिधिविशेषन्यायालये i बेङ्गलूरु इत्यत्र सुनवायी भवितुं आगमनात् घण्टाभिः पूर्वं प्राथमिकी पञ्जीकृता। सः मे-मासस्य द्वितीये दिने प्रश्नोत्तराय स्पेशिया-अनुसन्धानदलस्य (SIT) समक्षं उपस्थितः भवितुम् आह्वानपत्रं त्यक्तवान् । एचडी रेवन्ना तस्य पुत्रः प्रजवाल रेवन्ना च, यः हसनलोकसभाक्षेत्रस्य उपविष्टः सांसदः, उम्मीदवारः च अस्ति, कर्नाटकसर्वकारेण गठितेन स्पेसिया इन्वेस्टिगटिव् दलेन (एसआईटी) जाँचस्य सामनां कुर्वन्ति, तदनन्तरं यौन-उत्पीडनस्य, आपराधिक-धमकीयाः च आरोपाः तेषां गृहे कार्यं कुर्वत्याः स्त्रियाः शिकायत। रेवन्ना इत्यस्याः विरुद्धं होलेनारासिपुरा-नगरस्य पुलिस-समीपे दाखिल-शिकायतया आधारेण २८ एप्रिल-दिनाङ्के कथिते यौन-उत्पीडन-प्रकरणे आरोपः कृतः । यौन-उत्पीडन-धमकी, तथा च एकस्याः महिलायाः गौरवस्य आक्रोशस्य आरोपेण IPC इत्यस्य धारा 354A, 354D, 506, 509 इत्येतयोः अन्तर्गतं प्रकरणं पञ्जीकृतम् आसीत् शिकायतयानुसारं, th पीडिता दावान् अकरोत् यत् प्रज्वाल रेवन्ना तस्य पिता एचडी रेवन्ना च तस्याः यौनशोषणं कृतवन्तः गुरुवासरे विदेशमन्त्रालयेन उक्तं यत् प्रज्वाल रेवन्ना कूटनीतिकराहत्यपत्रेण जर्मनीदेशं गतः तथा च कोऽपि राजनैतिकक्लियरान्क् याचितः नासीत् तस्य यात्रासम्बद्धे एमईए-द्वारा निर्गतं वा। मीडिया-सम्भाषणं सम्बोधयन् एमईए-प्रवक्ता रणधीरजयसवालः अवदत् यत् प्रजवालस्य कृते अन्यदेशस्य भ्रमणार्थं मन्त्रालयेन किमपि वीजा-नोटं न निर्गतम्। मुख्यमन्त्री सिद्धारमैया प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति पत्रं लिखितवान् यत् केन्द्रसर्वकारेण प्रजवालस्य कूटनीतिकराहत्यपत्रं रद्दं कृत्वा कूटनीतिकपुलिसचैनलस्य उपयोगं कृत्वा हाय पुनरागमनं सुनिश्चितं कर्तुं आग्रहः कृतः आसीत्।