नवीदिल्ली, द लैन्सेट् साइकियाट्री पत्रिकायां प्रकाशितस्य नूतनस्य शोधस्य अनुसारं अवसादनिवारकदवाः सेवमानेषु प्रत्येकं षट् जनानां मध्ये एकस्य निवृत्तिलक्षणं भवति, यदा तु ३५ मध्ये एकस्य स्थगितस्य गम्भीरं लक्षणं भवति इति संभावना वर्तते।

शोधकर्तारः अवदन् यत् अध्ययनेन रोगिणां अवसादनिवारकौषधानां स्थगने निवृत्तिलक्षणानाम् अनुभवस्य सम्भावनायाः विषये विश्वसनीयाः अनुमानाः प्राप्यन्ते, येषां उपयोगः सामान्यतया अवसादस्य चिकित्सायां भवति परन्तु अन्येषां स्थितीनां चिकित्सायां यथा व्यामोह-बाध्यकारी-विकारः (OCD) तथा आघात-उत्तर-उपचारेषु अपि सहायकः भवितुम् अर्हति तनावविकार ( ).

शोधकर्तारः अवदन् यत् अवसादनिवारकौषधं त्यक्त्वा चक्करः, शिरोवेदना, उदरेण, चिड़चिडापनं च इत्यादीनि एतानि लक्षणानि प्राप्तुं १५ प्रतिशतं जोखिमः भवति।

"इदं ज्ञातव्यं यत् अवसादनिवारकविच्छेदस्य लक्षणं अवसादनिवारकदवानां व्यसनस्य कारणेन न भवति। अवसादनिवारकदवाः स्थगयन्तः सर्वेषां रोगिणां स्वास्थ्यसेवाव्यावसायिकैः परामर्शः, निरीक्षणं, समर्थनं च करणीयम् इति महत्त्वपूर्णा आवश्यकता वर्तते," इति सह-मुख्यलेखकः जोनाथन् हेन्स्लरः Charité - तः अवदत् Universitätsmedizin बर्लिन, जर्मनी.

यद्यपि पूर्वाध्ययनेन आर्धेभ्यः अधिकेभ्यः रोगिभ्यः विच्छेदलक्षणानाम् अनुभवः इति अनुमानितम् - येषु प्रायः आर्धं तीव्रं भविष्यति, तथापि शोधकर्तारः अवदन् यत् एते आँकडा: अवलोकनात्मकाध्ययनानाम् आधारेण सन्ति ये कारण-प्रभाव-सम्बन्धं विश्वसनीयतया निर्धारयितुं न शक्नुवन्ति।

परन्तु प्रायः ८० परीक्षणानाम् २०,००० तः अधिकानां प्रतिभागिनां च आँकडानां विश्लेषणं कृत्वा एतत् शोधं सुनिश्चितं कर्तव्यं यत् जनासु निवृत्तिलक्षणं तावत् अधिकं न भवति यथा पूर्वेषु केषुचित् एकल अध्ययनेषु समीक्षासु च सूचितम् इति हेन्स्लरः अवदत्।

शोधकर्तारः अवदन् यत् अवसादनिवारकदवस्य विच्छेदस्य योजना रोगिभिः वैद्यैः च सह संयुक्तरूपेण करणीयः तथा च रोगिणां निरीक्षणं समर्थनं च करणीयम्, विशेषतः येषां गम्भीरलक्षणं विकसितं भवति, यतः तेषां सर्वथा परिचर्यायाः विच्छेदस्य जोखिमः भवितुम् अर्हति।

"अवसादनिवारकदवानां साहाय्येन स्वस्थतां प्राप्तेषु रोगिषु वैद्यानां रोगिणां च निर्णयः भवितुं शक्नोति यत् तेषां सेवनं समये एव त्यक्तव्यम्। अतः महत्त्वपूर्णं यत् वैद्यानां रोगिणां च समीचीनं, प्रमाणाधारितं चित्रं भवतु यत् यदा रोगिणः स्थगयन्ति तदा किं भवितुम् अर्हति अवसादनिवारकदवाः सेवन्" इति हेन्स्लरः अवदत् ।

यद्यपि तेषां संशोधने अवसादनिवारकस्य क्षीणीकरणं प्रयुक्तं अध्ययनं तथा औषधस्य आकस्मिकं स्थगितम् अध्ययनं च मध्ये भेदः न प्राप्तः तथापि लेखकाः भविष्ये संशोधनस्य आह्वानं कृतवन्तः, यतः ते अस्मिन् विषये दृढनिष्कर्षं कर्तुं न शक्तवन्तः