मुम्बई, भारते अमेरिकीराजदूतः एरिक् गार्सेट्टी बुधवासरे अवदत् यत् जातीय-धार्मिक-अल्पसंख्याकाः सहितं समाजस्य प्रत्येकं वर्गः देशस्य लोकतन्त्रे समान-भागीदारी इति अनुभवति इति सुनिश्चित्य प्रयत्नाः करणीयाः।

भारते प्रचलति निर्वाचनप्रचारस्य साम्प्रदायिक-अति-स्वरस्य परितः चिन्तानां विषये प्रश्नस्य उत्तरं दत्त्वा भारत-अमेरिका-सम्बन्धेषु तस्य प्रभावः च गार्सेट्टी अवदत् यत् h कस्मै अपि न वक्ष्यति यत् लोकतन्त्रं कथं चालनीयम् इति, तथा च अजोडत् यत् भारतीयाः "स्वस्य परिचर्या करिष्यन्ति" इति लोकतंत्र"।

"अहं व्यापकरूपेण अपि वक्ष्यामि यत् विविधता, समानता, समावेशः एकः सुलभता च निर्वाचनदिने केवलं (चिन्ताः) न सन्ति। ते सर्वदा एव लोकतन्त्रं दैनिकजनमतसंग्रहः अस्ति," इति सः विविधतायाः अपि व्यवस्थायाः पार्श्वे पत्रकारैः सह अवदत् अत्रत्याः अमेरिकीवाणिज्यदूतावासेन ।

"अस्माभिः सर्वैः कार्यं कर्तव्यम्, यथा अमेरिकादेशे वयं कुर्मः, (सुनिश्चित्य) यत् सर्वे, भवेत् तत् जातीयः धार्मिकः वा अल्पसंख्यकः, भवेत् सः महिलाः वा युवानः वा, अहं दरिद्रः वा, सर्वेषां मनसि भवति यत् तेषां समानः अस्ति लोकतन्त्रे भागं धारयन्तु" इति सः अपि अवदत् ।

ज्ञातव्यं यत् प्रचलति निर्वाचनकाले सन्देशस्य कथितसाम्प्रदायिकत्वस्य विषये केभ्यः राजनैतिकदलेभ्यः निर्वाचनआयोगं o भारते शिकायतां कृताः सन्ति।

ईरानीराष्ट्रपति इब्राहिम रायसी इत्यस्य मृत्युः अनन्तरं भारतस्य राज्यशोकघोषणस्य निर्णयस्य विषये पृष्टः गार्सेट्टी इत्यनेन उक्तं यत् सः राष्ट्राणां, तेषां सम्बन्धानां च सम्मानं करोति, दुःखदघटनानां समये च सर्वोत्तमं कार्यं देशः कर्तुं शक्नोति टी आरामः।

अमेरिकनमहाविद्यालयपरिसरयोः व्यापकविरोधानाम् मध्यं गाजापट्टिकायाः ​​स्थितिविरुद्धं तथा च केषाञ्चन भारतीयछात्राणां thei विश्वविद्यालयैः कार्यवाहीयाः सामना करणीयाः इति प्रतिवेदनानां मध्ये गार्सेट्टी इत्यनेन उक्तं यत् सः भारतीयमातापितरौ आश्वासनं दातुम् इच्छति यत् तेषां बालकानां सुरक्षायाः पालनं भविष्यति, तथा च अजोडत् यत्... अमेरिका भारतीयछात्रान् प्रेम्णा पश्यति।

गतवर्षे भारतं सम्पूर्णे th विश्वे छात्राणां कृते बृहत्तमं स्रोतगन्तव्यं जातम् अस्ति तथा च अमेरिकनविश्वविद्यालयेषु विदेशीयछात्राणां चतुर्थांशः भारतस्य अस्ति राजदूतः अवदत्।

करियरराजनेता-कूटनीतिज्ञः अभवत् यत् छात्राणां मतं भवितुं स्वाभाविकं भवति, यावत् विरोधाः शान्तिपूर्णाः सन्ति तावत् चिन्तायाः आवश्यकता नास्ति।

सः भारतीयछात्रान् अपि आश्वासितवान् यत् शैक्षणिकसत्रस्य आरम्भात् पूर्वं ते समये एव वीजां प्राप्नुयुः, पञ्च अपि वीजानिर्गमनकेन्द्राणि अपि तथैव सुनिश्चित्य प्रयत्नशीलाः आसन्।

गार्सेट्टी इत्यनेन उक्तं यत् भारत-अमेरिका-सम्बन्धानां कृते एषः महान् सप्ताहः अभवत्, संयुक्तरूपेण विकसितस्य मलेरिया-टीकायाः ​​प्रथम-शिपमेण्ट्-इत्येतत् दर्शयन् आफ्रिका-देशं प्रति प्रेष्यते इति च अजोडत् यत् यदा देशद्वयं एकत्र आगच्छति तदा ते विश्वस्य प्रत्येकं मानवं उत्तमं नेतृत्वं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति जीवनम्‌।