लखनऊ, उत्तरप्रदेशसर्वकारः अयोध्या, वाराणसी, गोरखपुरे च केन्द्रस्य 'पीएम सूर्यगृहयोजना' -- छतस्य उपरि सौरसहायतायोजनायाः प्रचारार्थं जागरूकता अभियानं प्रारभते।

सौर ऊर्जायाः उत्पादनं उपयोगं च वर्धयितुं राज्यस्य प्रचलति कार्यक्रमेषु योजनासु च एषा नूतना उपक्रमः योजयिष्यति।

एकीकृतविपणनसञ्चारस्य (IMC) मॉड्यूलस्य आधारेण अयं अभियानः भविष्यति। मुख्यमन्त्री योगी आदित्यनाथस्य दृष्टिः अनुरूपं उत्तरप्रदेशस्य नव नवीकरणीय ऊर्जा एजेन्सी (उपनेडा) कार्ययोजनायाः कार्यान्वयनम् आरब्धवती इति आधिकारिकवक्तव्ये उक्तम्।

राज्यसर्वकारेण मासद्वयस्य अभियानस्य कृते २ कोटिरूप्यकाणि आवंटितानि, उपक्रमस्य प्रबन्धनार्थं, निष्पादनार्थं च एजेन्सी इत्यस्य रज्जुबन्धनस्य प्रक्रिया आरब्धा।

प्रारम्भे उपनेडा अयोध्या, वाराणसी, गोरखपुर इत्यादिषु त्रयेषु प्रमुखेषु नगरेषु प्रधानमन्त्रिसूर्यगृहयोजनायाः विषये जनजागरूकतां स्वीकृतिं च वर्धयितुं अस्याः योजनायाः अन्तर्गतं लाभार्थीनां संख्यां वर्धयितुं च अभियानं चालयिष्यति इति वक्तव्ये उक्तम्।

प्रचारकार्यक्रमेषु बैनराणां प्रदर्शनं, सामरिकस्थानेषु विज्ञापनफलकानां स्थापना, बूथशिबिराणां स्थापना, विश्वविद्यालयेषु, महाविद्यालयेषु, विद्यालयेषु च विविधकार्यक्रमेषु पुस्तिकानां वितरणं च अन्तर्भवति।

तदतिरिक्तं यूपनेडा अयोध्या, गोरखपुर, वाराणसी इत्यादिषु रेडियो, वृत्तपत्रविज्ञापनानाम् अपि उपयोगं करिष्यति।

अयोध्या, वाराणसी च सौरनगररूपेण पूर्वमेव विकसिताः सन्ति, अधुना गोरखपुरे अपि सौर ऊर्जायाः विषये जागरूकतायाः, प्रचारस्य च वर्धनार्थं एषः व्यापकः अभियानः मार्गः प्रशस्तः भविष्यति इति वक्तव्ये उक्तम्।

अधिकारिणां मते सौरनगरं सौरशक्त्या न्यूनातिन्यूनं १० प्रतिशतं ऊर्जामागधां पूरयितुं शक्नोति ।