कर्नाटकस्य शिवमोग्गानगरे बौद्धिकसमागमं सम्बोधयन् भाजपा अध्यक्षः अवदत् यत् राज्ये सीएम सिद्धारमैया नेतृत्वे काङ्ग्रेससर्वकारेण मुसलमानानां कृते ओबीसीकोटातः ४ प्रतिशतं आरक्षणं दत्तम्।

"अविभक्त आन्ध्रप्रदेशे ते अनुसूचितजाति, अनुसूचितजाति, अनुसूचितजातीयवर्गस्य आरक्षणं लुण्ठयित्वा मुस्लिमसमुदायाय दातुं बहुवारं प्रयतन्ते स्म। डब्ल्यू मुसलमानानां विरुद्धाः न सन्ति। बी.आर. अम्बेडकरः स्पष्टतया उक्तवान् आसीत् यत् आरक्षणस्य कोऽपि स्थानं नास्ति। “एषः विकासः धर्माधारितानां जनानां विभाजनकारी अभिप्रायं प्रतिबिम्बयति” इति सः अवदत्।,

“सी.एम.सिद्धारमैया केवलं विभाजनकारीराजनीतेः धर्मस्य च विषये एव वदिष्यति, ततः परं किमपि न। तेषां एकमात्रं कार्यसूची समुदायविभाजनं भवति। सिद्धारमैयः सर्वदा वदति यत् राज्यं स्वस्य योग्यं न प्राप्नोति। सः यत् वदति तत् सम्यक् अस्ति। सिद्धारमैया कदापि एतत् अधिकारं न प्राप्स्यति। ते 'मिशन' इत्यत्र न विश्वसन्ति, केवलं 'आयोगम्' इति विश्वासं कुर्वन्ति, यत् ते कदापि न प्राप्नुयुः।,

भाजपाप्रमुखेन एतदपि उक्तं यत् यूपीएयुगस्य तुलने कर्णाटकाय आवंटितानां विकासपरियोजनानां निधिषु २७५ प्रतिशतं वृद्धिः अभवत्।

"बेङ्गलूरु-मैसूर-द्रुतमार्गे ८,००० कोटिरूप्यकाणि व्ययितानि। बेङ्गलूरु उपनगरीयरेलमार्गपरियोजनाय १५,७०० कोटिरूप्यकाणि विनियोजितानि सन्ति। भरामालापरियोजनायाः अन्तर्गतं राज्ये ६१४ कि.मी. राजमार्गाः निर्मीयन्ते" इति नाड् अवदत्।

तदतिरिक्तं बेङ्गलूरुविमानस्थानकं प्रति ५,००० कोटिरूप्यकाणि प्रदत्तानि, शिवमोग्गाविमानस्थानकं च ४५० कोटिरूप्यकाणि आवंटितानि इति सः अवदत्, कर्नाटकस्य स्मार्टनगरानां कृते १४,०० कोटिरूप्यकाणि मुक्ताः इति च अवदत्।"विपक्षस्य किमपि वक्तुं नास्ति। ते केवलं भ्रष्टजनानाम् रक्षणाय प्रयतन्ते” इति नड्डा अवदत्।

सः अवदत् यत्, “प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन घोषितं यत् अस्मिन् समये एनडीए ४०० आसनानां सीमां पारयिष्यति इति विपक्षनेतारः गहने अवसादं गतवन्तः। भारतस्य विभाजनार्थं विपक्षः स्वस्य परिकल्पने उजागरितः अस्ति” इति ।