वाशिङ्गटन, अमेरिकी-सीनेटरद्वयं निगमजगतः नेताभिः सह रक्षाक्षेत्रे सहितं भारतेन सह सम्बन्धं सुदृढं कर्तुं आह्वानं कृतवन्तौ।

“वयं इच्छामः यत् भारतं अमेरिका च गहनतमसम्बन्धैः सह अत्यन्तं सर्वोत्तममित्रौ भवेयुः” इति सोमवासरे सिनेटरः स्टीव डेन्सः अवदत्।

सः अमेरिकीभारतरणनीतिकसाझेदारीमञ्चस्य (USISPF) वार्षिकनेतृत्वशिखरसम्मेलनस्य समये जॉन् चैम्बर्स्-सिनेटर-दानसुलिवन्-योः मध्ये अग्निपार्श्वे वदति स्म

“अहं मन्ये वैश्विकरूपेण अत्र एतावत् महत्त्वपूर्णं यत् अस्माकं परितः स्पष्टता भवति यत् सज्जनाः के सन्ति, एतान् सम्बन्धान् कथं स्थापयितुम् इच्छामः, सम्बन्धान् च सुदृढं कर्तुम् इच्छामः इति। सत्पुरुषाः च अमेरिका भारतं च” इति मोण्टानादेशस्य सिनेटरः अवदत्।

“चीनदेशः भारतेन सह वयं किं कुर्मः इति पश्यति” इति डेन्स् अवदत् ।

सिनेटर दान सुलिवन् इत्यनेन उक्तं यत् एतेषु देशेषु बहुशः ऐतिहासिकशिकायतया प्रेरिताः सन्ति। "अहं मन्ये एषः... नूतनः युगः, वस्तुतः निरङ्कुश-आक्रामकतायाः युगे पुनरागमनम् अस्ति, आगामिषु वर्षेषु दशकेषु च अस्माभिः सह भविष्यति" इति सः अवदत्।

QUAD इत्यस्य विभिन्नक्षेत्रेषु गहनं, व्यापकं, अधिकानि ठोससम्बन्धं च निर्मातुं आवश्यकम् इति सः अमेरिका, भारत, जापान, आस्ट्रेलिया च इत्येतयोः समूहीकरणस्य उल्लेखं कृत्वा अवदत्।

“मम दृष्ट्या रक्षापक्षे अमेरिकी-भारत-सम्बन्धयोः मध्ये या सुसमाचारः विद्यते, सा प्रौद्योगिकी-दृष्ट्या अस्माकं किं आवश्यकं, परन्तु मूलभूत-युद्ध-क्षमतायाः दृष्ट्या अपि यत् आवश्यकम् इति समग्रं व्याप्तिम् आच्छादयितुं शक्नोति” इति सः अवदत् |.

सुलिवन् इत्यनेन उक्तं यत् भारतं अमेरिका च अधुना बहु अधिकान् सामरिकानुभवं कुर्वन्ति। “मम दृष्ट्या रक्षापक्षे अमेरिकी-भारतसम्बन्धयोः मध्ये या सुसमाचारः विद्यते, सा प्रौद्योगिकीनां दृष्ट्या अस्माकं किं आवश्यकं, परन्तु मूलभूतयुद्धक्षमतायाः दृष्ट्या अपि किं आवश्यकम् इति समग्रं व्याप्तिम् आच्छादयितुं शक्नोति |. प्रथमं, एतत् कथं जातम् इति द्रष्टुं यथार्थतया रोचकं भवति, परन्तु युद्धकमाण्डः एव शीर्षसंयुक्तबलम् अस्ति” इति सः अवदत्, अस्मिन् क्षेत्रे अमेरिकादेशस्य साहाय्यस्य आवश्यकता अस्ति इति च अवदत्।

“अस्माकं नौसेना संकुचति। नौसेनायाः युद्धपोतानां उत्पादनस्य अस्माकं क्षमता क्षीणतां प्राप्तवती अस्ति । न केवलं नौसेनायाः जहाजनिर्माणे अस्माकं महत् संकटम् अस्ति। परन्तु नौसेनायाः जहाजानां परिपालनम्। यत् भवति स्म तत् सामान्यतया अमेरिकी-नौसेनायाः जहाजानां कृते भारी-कर्तव्य-रक्षणं प्राप्तुं भवति, ते पुनः अमेरिका-देशम् आगच्छन्ति” इति सः अवदत् ।

यूएसआईएसपीएफ-सङ्घस्य अध्यक्षः जॉन् चैम्बर्स् इत्यनेन उक्तं यत् आर्टिफिशियल इन्टेलिजेन्स (AI) द्वयोः देशयोः समीपं आगन्तुं, किं भविष्यति इति सम्पूर्णदृष्टिः च भवितुं अवसरं प्रदाति।

“यथार्थतः महत्त्वपूर्णं यत् वयं निरङ्कुश-आक्रामकतायाः अस्मिन् नूतने युगे स्मः यस्य नेतृत्वं शी जिनपिङ्ग-पुटिन्-इरान्-देशे आयातल्लाह-जनाः, उत्तर-कोरिया-देशे च किम-जोङ्ग-उन्-इत्यनेन च क्रियते |. ते सर्वे मिलित्वा कार्यं कुर्वन्ति।

“यदा वयं एकवर्षपूर्वं अवदमः यत् भारते विश्वस्य बृहत्तमः सकलराष्ट्रीयउत्पादः भविष्यति तदा बहुजनाः एकप्रकारेन आश्चर्यचकिताः अभवन् । मम कृते सरलम् आसीत् । भवतः एकः अभिज्ञानः अस्ति। भवन्तः जनसंख्यावयोः पश्यन्ति, भवन्तः न्यूनतमं प्रचलन्ति इति पश्यन्ति, तत् च अनिवार्यम् आसीत्। परन्तु यदा भवन्तः एकत्र आगामिषु १० वर्षेषु किं कर्तुं शक्यन्ते इति पश्यन्ति तदा भवन्तः एकं देशं द्रष्टुं आरभन्ते यः अमेरिका-देशेन सह स्वस्य रणनीतिक-साझेदारत्वेन विश्वं परिवर्तयितुं आधारं स्थापयिष्यति यथा पूर्वं कदापि न कृतम्” इति चेम्बर्स् अवदत् .

“न केवलं भारतं विश्वस्य प्रथमक्रमाङ्कस्य अर्थव्यवस्था भविष्यति, अपितु भारतं सम्भवतः अस्याः शताब्द्याः अन्ते यावत् भविष्यति, तथा च अहं मन्ये यत् एतत् भारतस्य भविष्यस्य शताब्दी भविष्यति, चीनस्य सकलराष्ट्रीयउत्पादात् ९० प्रतिशतं बृहत् भविष्यति, तथा च सम्भवतः अमेरिकादेशस्य अपेक्षया ३० प्रतिशतं बृहत्तरम्” इति सः अवदत् ।

“इदं महत्त्वपूर्णं यत् एषः सम्बन्धः परिभाषितः अस्ति, न केवलं प्रौद्योगिक्याः विषये, भूराजनीतिविषये परिभाषितः अस्ति, आर्थिकावसरस्य विषये परिभाषितः अस्ति, परन्तु अधिकं महत्त्वपूर्णं जनानां कृते जनानां कृते परिभाषितः अस्ति अस्माकं कृते अमेरिकादेशे प्रायः ५१ लक्षं भारतीयाः अमेरिकनजनाः सन्ति, प्रायः १२ लक्षं च एच्-१बी वीजाधारिणः सन्ति” इति यूएसआईएसपीएफ-संस्थायाः अध्यक्षः मुख्यकार्यकारी च मुकेश आघिः अवदत् ।

कोहल्बर्ग् क्राविस् राबर्ट्स् एण्ड् कम्पनी इत्यस्य सहसंस्थापकः सहकार्यकारी च अध्यक्षः हेनरी क्राविस् इत्यस्मै अमेरिका-भारतसम्बन्धं वर्धयितुं अटलप्रतिबद्धतायाः कृते २०२४ तमे वर्षे वैश्विकनेतृत्वपुरस्कारः प्रदत्तः