शुक्रवासरे प्रकाशितस्य अमेरिकी-चिन्तन-समूहस्य नवीनतम-प्रतिवेदने उक्तं यत् रूसी यूक्रेन-सीमायाः समीपे संरक्षितक्षेत्रेभ्यः आक्रमणं कृत्वा एतेषां प्रतिबन्धानां शोषणं करोति।

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की रूसीक्षेत्रे अमेरिकीशस्त्रस्य उपयोगस्य अनुमतिं आह्वयति परन्तु सम्प्रति अमेरिकाद्वारा अग्रे व्याप्तिः न भवेत् इति अङ्गीकृतम्।

अद्यपर्यन्तं अमेरिकीपद्धत्या खार्किव्-प्रदेशस्य उत्तरदिशि रूसी-आक्रमणानां विरुद्धं युक्रेन-देशस्य स्वस्य रक्षणस्य क्षमता भृशं सीमितं जातम् इति तया उक्तम्।

पञ्चदशसङ्घस्य अनुसारं अमेरिकादेशः एतानि शस्त्राणि प्रदाति यथा युक्रेनदेशः स्वस्य कब्जितप्रदेशान् मुक्तं करोति, परन्तु रूसदेशे आक्रमणानां कृते न।

युक्रेनस्य लक्ष्यं रूसदेशस्य अड्डासु पाश्चात्यशस्त्रैः आक्रमणं कृत्वा स्वस्य न्यूनशक्तियुक्तैः ड्रोन्-क्षेपणास्त्रैः अपेक्षया अधिकं प्रभावीरूपेण नाशं कर्तुं वर्तते।

रूसदेशः तु नाटोदेशेभ्यः शस्त्रं तेषां विरुद्धं प्रयुक्तः चेत् युद्धस्य वर्धनं भविष्यति इति चेतयति ।




int/sd/arm इति