काउआइ पुलिस डिस्पैच् इत्यनेन प्रायः १.२० वादने घटनायाः प्रतिवेदनं प्राप्तम्। स्थानीयसमये गुरुवासरे, काउआइ काउण्टी इत्यनेन स्वस्य फेसबुकपृष्ठे प्रकाशितेन समाचारविज्ञप्तौ उक्तं, तत्र उक्तं यत् अली काउआइ एयर टूर्स् एण्ड् चार्टर्स् इत्यनेन सह हेलिकॉप्टरः दुर्घटनायां सम्मिलितः इति सिन्हुआ समाचारसंस्थायाः सूचना।

समाचारविज्ञप्तौ उक्तं यत् अमेरिकीतटरक्षकः, काउईपुलिसविभागः, काउई अग्निशामकविभागः, काउई आपत्कालीनप्रबन्धनसंस्थायाः च सहितं बहुभिः एजेन्सीभिः एतस्य घटनायाः प्रतिक्रिया दत्ता।

प्रारम्भिकप्रतिवेदनानुसारं तटीयमार्गे स्थिताः पदयात्रिकाः हेलिकॉप्टरस्य जले पतितं दृष्ट्वा प्रेषणार्थं घटनां निवेदितवन्तः।

अधिकारिणः अवदन् यत् एकः व्यक्तिः प्रायः २.२५ वादने बरामदः अभवत् । स्थानीयसमये मृतस्य च पुष्टिः। जहाजे अन्ययोः द्वयोः अन्वेषण-पुनर्प्राप्ति-कार्यक्रमं बहुविधाः एजेन्सीः निरन्तरं कुर्वन्ति ।

"अस्माकं हृदयं एतया त्रासदीया प्रभावितानां परिवारानां प्रति निर्गच्छति। वयं अस्माकं भागिनैः सह लापतानां व्यक्तिनां स्थानं ज्ञातुं अस्मिन् कठिनसमये समर्थनं च निरन्तरं कार्यं करिष्यामः" इति काउईपुलिसप्रमुखः टोड् रेबक् समाचारविज्ञप्तौ उक्तवान्, "अस्माकं बहु -एजेन्सी-प्रतिक्रिया अन्वेषण-पुनर्प्राप्ति-प्रयासेषु केन्द्रीकृता एव तिष्ठति।"

काउआइ-मण्डलस्य मेयरः डेरेक् कावाकामी इत्यनेन उल्लेखितम् यत्, "यद्यपि वयम् अस्मिन् समये घटनायाः परितः सर्वाणि विवरणानि न जानीमः तथापि वयं जानीमः यत् अस्माकं प्रथमप्रतिसादकाः अस्मिन् आपत्कालीनकार्यक्रमे सर्वं कुर्वन्ति।

"द गार्डन् द्वीपः" इति उपनामितः काउआइ-द्वीपः सर्वेषु मुख्येषु हवाईद्वीपेषु प्राचीनतमः अस्ति, हवाईद्वीपसमूहस्य च सर्वाधिकं भ्रमणीयद्वीपेषु अन्यतमः अस्ति ।

अमेरिकीसङ्घीयविमानप्रशासनेन पुष्टिः कृता यत् दुर्घटनायां सम्मिलितं हेलिकॉप्टरं रॉबिन्सन् आर४४ इति ।

अली काउआइ एयर टूर्स् एण्ड् चार्टर्स् इत्यस्य जालपुटस्य अनुसारं रॉबिन्सन् आर ४४ इति चतुःसीटयुक्तं लघुहेलिकॉप्टरं १९९२ तमे वर्षात् रॉबिन्सन् हेलिकॉप्टर् कम्पनीद्वारा निर्मितम् अस्ति तथा च १९९९ तमे वर्षात् प्रतिवर्षं विश्वस्य सर्वाधिकविक्रयितसामान्यविमाननहेलिकॉप्टरम् अस्ति

अली काउआइ एयर टूर्स् एण्ड् चार्टर्स् इत्यनेन उक्तं यत् एषा "काउई इत्यत्र एकमात्रं हवाई-स्वामित्वं, संचालितं च एयर-टूर्-कम्पनी" अस्ति तथा च "हवाई-द्वीपे ३२ वर्षाणाम् अधिकः उड्डयन-अनुभवः" अस्ति