वाशिंगटन, डीसी [अमेरिका], राज्यस्य निर्णायकमण्डलेन डेविड् डिपेप् इत्यस्य गृहाक्रमणस्य, अमेरिकीप्रतिनिधिसदनस्य पूर्वसभापतिस्य नैन्सी पेलोसी इत्यस्याः पतिस्य पौल पेलोसी इत्यस्य उपरि मुद्गरप्रहारस्य च विषये सर्वेषु आरोपेषु दोषी इति ज्ञातम् इति सीबीएस न्यूज इत्यस्य समाचारः।

डेपेपः स्टैण्ड ट्रायल् इत्यस्मिन् पञ्चसु अपराधेषु दोषी इति निर्णीतः, यत्र शारीरिकहानिः वा मृत्युः वा भवति इति व्यापकं अपहरणं, वृद्धस्य वा आश्रितस्य वयस्कस्य वा मिथ्याकारावासः, सार्वजनिकाधिकारिणां परिवाराय धमकी, प्रथमपदवीयाः आवासीयचोरी, वा निवारयितुं च साक्षिणः बलेन तर्जया वा निवर्तयन् ।

न्यायालयस्य अधिकारिणां मते पञ्चसु अपि आरोपेषु निर्णायकमण्डलेन सर्वसम्मत्या निर्णयः कृतः । मंगलवासरे अपराह्णे सैन्फ्रांसिस्कोनगरे निर्णायकमण्डलेन स्वविमर्शः आरब्धः।

न्यायालयस्य अधिकारिणः घोषितवन्तः यत् शुक्रवासरे अपराह्णे निर्णयः प्राप्तः, सायं ४ वादनस्य (स्थानीयसमये) किञ्चित् कालानन्तरं घोषितः भविष्यति। जूनदशकस्य अवकाशस्य कारणात् बुधवासरे न्यायालयः नासीत् ।

समापनवादे सैन्फ्रांसिस्को-जनरक्षकः एडम् लिप्सनः अवदत् यत् डिपेप् एकान्तजीवनं यापयति स्म, "प्रचारस्य षड्यंत्रसिद्धान्तानां च शशच्छिद्रस्य अधः" गतः यदा सः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के नैन्सी पेलोसी-निवासस्थानं भित्त्वा गतः इति सीबीएस-न्यूज-पत्रिकायाः ​​समाचारः

नैन्सी पेलोसी इत्यस्याः प्रवक्ता एरोन् बेनेट् इत्यनेन पेलोसी परिवारस्य पक्षतः उक्तम् । बेनेट् अवदत् यत्, "स्पीकर पेलोसी तस्याः परिवारः च स्वस्य पोप् इत्यस्य वीरतायाः विस्मयेन तिष्ठन्ति, यत् अस्मिन् विवादे साक्षिस्थाने पुनः प्रकाशितम् यथा आक्रमणरात्रौ स्वस्य प्राणान् रक्षितवान्

"प्रायः २० कष्टप्रदाः मासाः यावत् पेलोसीमहोदयः स्वस्य स्वस्थतायाः प्रतिदिनं असाधारणं साहसं धैर्यं च प्रदर्शितवान्। पेलोसी-परिवारः तेषां दयालुविचारानाम् प्रार्थनानां च कृते कृतज्ञः अस्ति। सभापतिः पेलोसी तस्याः परिवारः च दण्डनिर्णयपर्यन्तं अधिकं सारभूतं टिप्पणं न करिष्यन्ति पूर्णः अस्ति" इति सः अपि अवदत् ।

२०२३ तमस्य वर्षस्य नवम्बरमासे तत्कालीनस्य सभापतिं नैन्सी पेलोसीं बन्धकरूपेण स्थापयितुं प्रयत्नस्य, सैन्फ्रांसिस्कोनगरे तेषां निवासस्थाने तस्याः पतिं आक्रमणं च कृत्वा तस्य दोषी इति ज्ञात्वा मेमासे ३० वर्षाणां संघीयकारागारस्य दण्डः दत्तः इति सीबीएस न्यूज् इति वृत्तान्तः।

पौल पेलोसी इत्यस्य उपरि आक्रमणं पुलिस-बॉडीकैम-वीडियो-मध्ये गृहीतम् यतः अधिकारिणः तस्य ९११-कॉलस्य प्रतिक्रियां दत्तवन्तः, ततः सः डेपेप्-इत्यनेन सह संघर्षं कुर्वन्तं दृष्टवान्, ततः सः पेलोसी-इत्यस्य मुद्गरेन पातितवान्

२०२२ तमस्य वर्षस्य मध्यावधिनिर्वाचनात् पूर्वमेव एषा घटना अभवत्, राजनैतिकजगति आघाततरङ्गाः प्रेषितवती, तथा च वर्धमानस्य राक्षसीराजनैतिकवाक्पटुतायाः पूर्वानुमानीयप्रभावानाम् कारणम् अभवत्

राज्यविचारे उद्घाटनवक्तव्यं मेमासे आरब्धम्, यत् डीपेपस्य संघीयदण्डनिर्णयस्य पुनः उद्घाटनस्य एकदिनस्य अनन्तरं तस्य मूलदण्डनिर्णयकाले प्रक्रियात्मकदोषस्य अनन्तरं वक्तुं अनुमतिः दत्ता इति सीबीएस न्यूजः इति वृत्तान्तः।

अस्मिन् मासे प्रारम्भे राज्यविचारे न्यायाधीशः रक्षाप्रस्तावस्य अनुमतिं दत्तवान् यत् DePape विरुद्धे प्रकरणे त्रयः आरोपाः निरस्तं कुर्वन्तु, येषु हत्यायाः प्रयासः, एकस्य अग्रजस्य आक्रमणं, घातकशस्त्रेण आक्रमणं च अन्तर्भवति स्म -- जनरक्षकस्य तर्कस्य आधारेण यत्... गणनाः द्विगुणसंकटस्य अधीनाः अभवन् ।