वाशिङ्गटन, रूसदेशेन सह भारतस्य सम्बन्धस्य विषये अमेरिकादेशः स्वस्य चिन्तानां विषये अत्यन्तं स्पष्टः अस्ति इति जो बाइडेन् प्रशासनेन मंगलवासरे उक्तं यदा प्रधानमन्त्री नरेन्द्रमोदी मास्कोनगरस्य ऐतिहासिकयात्रायाः समाप्तिम् अकरोत् तथा च रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह द्विपक्षीयसमागमः कृतः।

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः स्वस्य दैनिकपत्रे पत्रकारैः सह उक्तवान् यत्, "रूसदेशेन सह भारतस्य सम्बन्धस्य विषये वयं अस्माकं चिन्तानां विषये अत्यन्तं स्पष्टाः अस्मः। तानि वयं निजीरूपेण प्रत्यक्षतया भारतसर्वकाराय व्यक्तवन्तः, तथा च निरन्तरं कुर्मः। तत् च परिवर्तनं न जातम् मोदी रूसदेशात् निर्गतस्य शीघ्रमेव वार्ताकारसम्मेलनम्।

"वयं भारतं आग्रहं कुर्मः, वयं भारतं निरन्तरं आग्रहं कुर्मः यत् युक्रेनस्य प्रादेशिक-अखण्डतायाः, तस्य सार्वभौमत्वस्य च पोषणं कृत्वा संयुक्तराष्ट्रसङ्घस्य चार्टर्-सिद्धान्ताधारितं, युक्रेन-देशे स्थायि-न्यायपूर्ण-शान्ति-साक्षात्कार-प्रयत्नानाम् समर्थनं करोतु। तदेव च वयं करिष्यामः।" भारतेन सह संलग्नं कुर्वन्तु विषये" इति मिलरः अवदत्।