नवीदिल्ली [भारत], दिल्ली उच्चन्यायालयेन सोशल मीडिया उपयोक्तारं, एकां महिलां, अमुल् आइसक्रीमस्य शतपदस्य आरोपं कृत्वा X इत्यस्मात् एकं पोस्ट् अवतारयितुं निर्देशः दत्तः। सामाजिकमञ्चेषु एतादृशं पोस्ट् कर्तुं महिलाम् अन्येषां च निरोधं कृतवान् ।

गुरुवासरे दिल्ली उच्चन्यायालयेन आदेशेन उक्तम्।

गुजरातसहकारी दुग्धविपणनसङ्घ लिमिटेडः उपयोक्तुः विरुद्धं गत्वा X इत्यत्र पदस्य निष्कासनार्थं निर्देशं याचितवान् उच्चन्यायालयेन प्रतिवादीनां उपस्थितिः न भवति इति टिप्पणीं कृत्वा पूर्वपक्षीयः आदेशः पारितः।

न्यायाधीशः मनमीत प्रीतमसिंह अरोरा इत्यनेन प्रतिवादी दीपादेवी इत्यस्याः X खाते @Deepadi11 इति शीर्षके तेषां अपलोड् कृतं सोशल मीडिया पोस्ट् इत्यस्य अस्य आदेशस्य पारितस्य तिथ्याः त्रयः दिवसाः अन्तः निष्कासयितुं निर्देशः दत्तः।

उच्चन्यायालयेन दीपादेवी इत्यादीनां प्रतिवादीनां कृते उक्तस्य पोस्ट् इत्यस्य समानं वा तत्सदृशं वा सामग्रीं एक्स अथवा अन्यस्मिन् सामाजिकमाध्यममञ्चे, फेसबुक, इन्स्टाग्राम, यूट्यूब इत्यादिषु, यावत् अग्रे आदेशः न भवति तावत् पोस्ट् कर्तुं निरोधः कृतः अस्ति।

"प्रतिवादी क्रमाङ्कः १ तथा २ वादीनां वा वादीनां उत्पादस्य विषये वादीनां वा उत्पादस्य विषये किमपि सामग्रीं प्रकाशयितुं वा प्रकाशनं कर्तुं वा अधिकं निषिद्धाः सन्ति, अन्तर्जालस्य कुत्रापि वा मुद्रित-विद्युत्-माध्यमेषु वा यावत् परं यावत् orders" इति न्यायाधीशः मनमीत प्रीतमसिंह अरोरा जुलाई ४ दिनाङ्के पारिते आदेशे अवदत्।

वादीसङ्घस्य वरिष्ठवकीलः सुनीलदलालः अवदत् यत् वादीद्वारा प्रत्येकस्मिन् चरणे कृषकाणां कच्चे दुग्धस्य क्रयणात् आरभ्य वादीनां अत्याधुनिक-आईएसओ-मध्ये आइसक्रीमस्य निर्माणपर्यन्तं अनेकाः कठोरगुणवत्तापरीक्षाः नियोजिताः सन्ति -प्रमाणितसंयंत्रेषु, विशेषरूपेण डिजाइनकृतेषु तापमाननियन्त्रित-फ्रिज-युक्तेषु वैनेषु समाप्त-उत्पादानाम् भारपर्यन्तं।

इदमपि प्रस्तुतं यत् कठोरगुणवत्तापरीक्षाः पूर्णतया निरपेक्षतया च सुनिश्चितं कुर्वन्ति यत् उत्पादे कोऽपि भौतिकः, जीवाणुजन्यः, रासायनिकः वा दूषणः न प्रवर्तते तथा च एतत् सुनिश्चितं करोति यत् प्रत्येकं उत्पादं भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन निर्धारितमानकानां अनुरूपं भवति ( FSSAI)।

सः अपि अवदत् यत् प्रत्येकं चरणे पशूनां दुग्धीकरणात् आरभ्य पॅकेजिंग्, लोडिंग् च यावत् कठोरनिरीक्षणं भवति, गुणवत्तानिरीक्षणं च कठोरं भवति। अतः सुविधायां पैक् कृते एमुल् आइसक्रीम टबमध्ये कीटः किमपि न, किमपि विदेशीयं पदार्थं उपस्थितं भवितुं सर्वथा असम्भवम्।

उच्चन्यायालयेन अवलोकितं यत् एकः प्रतिनिधिः प्रतिवादीनां साक्षात्कारं कृतवान् परन्तु ते विषयं अमुल् आइसक्रीम टबं समर्पयितुं न अस्वीकृतवन्तः येन तेषां दावानां सत्यापनार्थं तस्य परीक्षणं कर्तुं शक्यते।

उक्तं यत् वादी प्रतिवादीनां १, २ च दावानां सत्यतां ज्ञातुं प्रकरणस्य अन्वेषणं कर्तुं इच्छति तथापि ते उक्तं आइसक्रीमटबं वादीनां अधिकारिभ्यः उपलब्धं कर्तुं न अस्वीकृतवन्तः।

प्रतिवादीनां सं. १, २ च सम्मन जारीकृत्य अपि न्यायालये न उपस्थिताः ।

पीठिका अवदत् यत् एतत् अभिलेखस्य विषयः अस्ति यत् प्रतिवादीभ्यः जून २०२४ तमे वर्षे वादीनां वकिलेन २८ जून दिनाङ्के प्रथमसूचीकरणात् पूर्वं सूट् अभिलेखस्य अग्रिमप्रतिलिपिः प्रदत्ता आसीत् तथापि तेषां कृते जूनमासस्य २८ दिनाङ्के वा जुलैमासस्य १ दिनाङ्के वा कोऽपि न उपस्थितः ।

२२ जुलै दिनाङ्के श्रवणार्थं विषयः सूचीकृतः अस्ति।