आधिकारिकप्रवक्तुः मते बोइङ्ग् ७७७ इति विमानं प्रायः ३१० यात्रिकैः सह सुरक्षिततया अवतरत् यत्र किमपि क्षतिः न अभवत् ।



उपनगरीयघटकोपारस्य पन्तनागाक्षेत्रे विमानेन आहतः ३९ फ्लेमिन्गो-समूहस्य मृत्योः कारणात् अमीरात्-सङ्घस्य गतरात्रौ मुम्बई-दुबई-नगरस्य पुनरागमनसेवा ईके-५०९ रद्दं कर्तुं बाध्यता अभवत् इति अधिकारिणः अवदन्।



रद्दीकरणस्य कारणात् अमीरात् यात्रिकाणां चालकदलस्य च कृते रात्रौ निवासस्य व्यवस्थां कृतवान् तथा च पुनरागमनविमानस्य वैकल्पिकविमानस्य व्यवस्थां कृतवान् यत् अद्य रात्रौ (मङ्गलवासरे) रात्रौ ९वादने प्रस्थास्यति।



अमीरात्-प्रवक्ता फ्लेमिंगो-समूहस्य हानिम् "दुःखदं" इति वर्णितवान्, यत् सः अस्मिन् विषये सम्बन्धित-अधिकारिभिः सह सहकार्यं करोति, तथैव यात्रिकाणां कृते असुविधायाः क्षमायाचनां कृतवान्



स्मर्तव्यं यत् गतरात्रौ प्रायः ९.१५ वादने आगच्छन्तं अमीरात्-विमानं घाटकोपार्-नगरस्य उपरि फ्लेमिंगो-समूहेन आहतम्, तत् CSMIA-इत्यत्र सुरक्षितरूपेण अवतरितुं निमेषपूर्वम्।



विमानेन आहतस्य कारणेन कुलम् ३९ मजेस्टी पिङ्क् पक्षिणः मृताः इति वनविभागेन विज्ञप्तौ उक्तं, तेषां शवः च दुःखदघटनायाः कारणं ज्ञातुं शवपरीक्षायै प्रेषिताः सन्ति।