अमितेन स्वस्य चरित्रस्य प्रत्येकं पक्षं समीचीनं भवतु इति कष्टेन सुनिश्चितं कृतम् अस्ति ।

तस्यैव विषये वदन् अमितः अवदत् यत् – “द्वत्रिंशत् वर्षाणि पूर्वं अन्तर्जालः नासीत्, गूगलः नासीत्, अहं च सेनापतिः करण सक्सेना इत्यस्य अन्तर्राष्ट्रीयमिशनं लिखामि स्म तदा विश्वस्य विभिन्ननगरानां देशानाञ्च मानचित्रं मम समर्थनम् आसीत्” इति ।

“अहं तान् नक्शान् उपयुज्य विभिन्ननगरानां वीथीनां, परिसराणां च वर्णनं करोमि स्म । तदतिरिक्तं देशस्य विश्वस्य च सूचनां संग्रहीतुं तेषां स्थानानां संस्कृतिविषये बहु साहित्यं पठामि स्म” इति सः साझां कृतवान् ।

अमितः अपि अवदत् यत् – “तदा एव सेनापतिः करण सक्सेना इत्यस्य उपन्यासः जातः । अद्य गूगलस्य धन्यवादेन संशोधनम् अतीव सुलभं जातम्। परन्तु अद्यत्वे सः परिश्रमः एव फलं ददाति” इति ।

अस्मिन् कार्यक्रमे इकबालखानः, ह्रुता दुर्गुले च प्रमुखभूमिकाः सन्ति ।

पुरुषदर्शकान् प्रति लक्षिता, एषा आकर्षकश्रृङ्खला एकस्य निर्भयस्य RAW-एजेण्टस्य अनुसरणं करोति यतः सः राष्ट्रस्य उद्धाराय उच्च-दाव-राजनैतिक-रहस्यस्य अन्तः गोतां करोति

जटिन वाग्ले इत्यनेन निर्देशितं कीलाइट् प्रोडक्शन्स् इत्यनेन निर्मितं च ‘कमाण्डर् करण सक्सेना’ अमितखानस्य निर्मितस्य पात्रस्य आधारेण निर्मितम् अस्ति ।

अधुना एषा श्रृङ्खला डिज्नी+ हॉटस्टार इत्यत्र प्रसारिता अस्ति ।

व्यावसायिकमोर्चे गुरमीतः 'कुमकुम-एक प्यारा सा बन्धन', 'गीत-हुई सबसे परायी', 'पुनर विवाह-जिन्दगी मिलेगी दोबरा' इत्यादीनां शोषु भागः अभवत्

'पतिपत्नी और वोह', 'झलक दिखला जा ५', 'नच बलिये श्रीमन वि/स श्रीमती', 'नच बलिये ६', 'भय कारक: खत्रों के खिलाडी ५', 'बॉक्स क्रिकेट्' इत्यादिषु शोषु भागं गृहीतवान् अस्ति लीग २' ।

४० वर्षीयः अभिनेता 'वजाह तुम हो', 'लाली की शादी में लड्डू दीवाना', 'पल्टन', 'द वाइफ्' इत्यादीनां चलच्चित्रेषु अपि भागं कृतवान् अस्ति ।