रामबन (जम्मू-कश्मीर) [भारत], आगामी अमरनाथयात्रायाः दृष्ट्या जम्मू-नगरस्य अपर-पुलिस-महानिदेशकः आनन्दजैनः शुक्रवासरे उक्तवान् यत् भक्तानाम् कृते सुचारुः, सुरक्षितः, सफलः च तीर्थयात्रा सुनिश्चिता भविष्यति तथा च पुलिस... अमरनाथयात्रायाः कृते कृता व्यवस्थायाः समीक्षां कुर्वन्ति।

"अमरनाथयात्रायाः कृते कृतानां व्यवस्थानां समीक्षां कुर्मः। वयं कट-ऑफ-समयानां कार्यान्वयनम् सुनिश्चितं करिष्यामः येन तस्याः यात्रायाः जम्मू-कश्मीर-देशं प्रति गन्तुं गन्तुं च प्रवाहः सुचारुः भवति। अधिकाः पुलिस-यातायात-पुलिसः मार्गेषु नियोजिताः भविष्यन्ति।" ये निर्माणाधीना सन्ति" इति जम्मू एडीजीपी एएनआई इत्यस्मै अवदत्।

ततः पूर्वं २० जून दिनाङ्के आनन्दजैन् इत्यनेन जेडपीएचक्यू जम्मू इत्यस्य सम्मेलनभवने भक्तानाम् सुरक्षिता, सुचारु, सफला च तीर्थयात्रा सुनिश्चित्य पुलिसाधिकारिभिः सह संक्षिप्तसत्रं कृतम्।

ब्रीफिंग् इत्यत्र तीर्थयात्रिकाणां चिकित्सासाहाय्यं अन्ये च आवश्यकसुविधाः प्रदातुं उपायाः समाविष्टाः आसन्।

एडीजीपी चिकित्साशिबिराणां स्थापनायै आपत्कालीनचिकित्सासेवानां उपलब्धतां सुनिश्चित्य स्वास्थ्यविभागैः सह सहकार्यं कर्तुं बलं दत्तवान्।

सभायां यात्रामार्गे सुरक्षायन्त्राणां सुदृढीकरणार्थं रणनीतयः निर्धारिताः, यत्र दुर्बलस्थानेषु विशेषतया बलं दत्तम्।

गृहमन्त्रालयस्य अनुसारं जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रेण अमरनाथयात्रा भक्तानां कृते सुरक्षिता, आरामदायका च कर्तुं महत्त्वपूर्णाः उपक्रमाः कृताः सन्ति। गतवर्षे ४.५ लक्षाधिकाः भक्ताः पवित्रदर्शनं कृतवन्तः।

श्री अमरनाथ यात्रा-- हिन्दुनां कृते वार्षिकं महत्त्वपूर्णं तीर्थयात्रा यत् 29 जूनतः आरभ्य अस्मिन् वर्षे 19 अगस्ततः समाप्तं भविष्यति।

अमरनाथयात्रायां जम्मू-कश्मीरे अमरनाथगुहातीर्थं प्रति चुनौतीपूर्णं पदयात्रा भवति । अस्मिन् यात्रायां प्रतिवर्षं लक्षशः भक्ताः आकर्षयन्ति, येन सुरक्षा महत्त्वपूर्णा चिन्ता भवति ।

प्रायः ४५ दिवसान् यावत् चलति वार्षिकयात्रा जम्मू-कश्मीरे हाले आतङ्कवादीनां आक्रमणानां मध्यं सर्वकारस्य प्रमुखचिन्ता अस्ति।

प्रशासनं तीर्थयात्रिकाणां सुरक्षां कल्याणं च सुनिश्चित्य कोऽपि शिलाखण्डं अपरिवर्तितं न त्यजति, सुरक्षाचिन्तानां वर्धितानां मार्गस्य चुनौतीपूर्णभूभागस्य च मध्ये।