मुम्बई (महाराष्ट्र) [भारत], सप्ताहस्य आरम्भे अभिलेखविध्वंसक-उत्थानस्य अभावेऽपि शुक्रवासरे शेयर-बजारस्य व्यापारः सपाट-नोट्-रूपेण समाप्तः।

बीएसई सेन्सेक्सः ५३.०७ अंकैः ७९,९९६.६० इति स्थाने समाप्तः, ८०,००० चिह्नात् किञ्चित् न्यूनः अभवत्, एनएसई निफ्टी २१.७० अंकैः वर्धमानः २४,३२३.८५ इति स्थाने समाप्तः

इदं मिश्रितं समापनं सावधानव्यापारस्य दिवसं प्रतिबिम्बयति, यतः निवेशकाः सकारात्मकक्षेत्रीयप्रदर्शनानां प्रमुखनिगमघोषणानां च आशावादस्य विरुद्धं लाभग्रहणस्य तौलनं कृतवन्तः।अद्यैव सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् सेन्सेक्सः सप्ताहस्य अन्तिमे व्यापारदिने किञ्चित् डुबकीम् अनुभवति स्म । तस्य विपरीतम् निफ्टी विशिष्टक्षेत्रेषु प्रगतिभिः समर्थितः मामूलीं लाभं स्थापयितुं समर्थः अभवत् ।

निफ्टी-सूचीकृतकम्पनीषु ३४ लाभं ज्ञापयन्ति, १६ च न्यूनतां अनुभवन्ति, येन सन्तुलितं तथापि सावधानं विपण्यभावना प्रदर्शिता ।

लाभस्य अग्रणीः ओएनजीसी, रिलायन्स् इण्डस्ट्रीज, स्टेट् बैंक् आफ् इण्डिया इत्यादीनि कम्पनयः आसन् ।ओएनजीसी इत्यस्य शेयर्स् कच्चे तेलस्य मूल्येषु उदयेन, सकारात्मकेन त्रैमासिकप्रदर्शनेन च वर्धिताः। रिलायन्स् इण्डस्ट्रीज इत्यनेन स्वस्य खुदरा-दूरसञ्चार-क्षेत्रेषु सशक्त-प्रदर्शनेन चालितं ऊर्ध्वगतिः दृष्टा, यदा तु भारतीय-राज्य-बैङ्कः सुदृढ-बैङ्क-क्षेत्र-प्रदर्शनस्य, अनुकूल-व्याज-दर-स्थितेः च लाभं प्राप्तवान्

अन्येषु शीर्ष-लाभकर्तृषु एफएमसीजी-उत्पादानाम् प्रबलमागधाना प्रेरिता ब्रिटानिया, सिप्ला च, यया सशक्तनिर्यात-आदेशानां कारणेन औषधक्षेत्रे सकारात्मकं दृष्टिकोणं दृष्टम्

तद्विपरीतम् अनेके प्रमुखकम्पनयः क्षयस्य सामनां कृतवन्तः । ऋणवृद्धिं प्रभावितं कृत्वा व्याजदराणां वर्धमानस्य चिन्तायां एचडीएफसीबैङ्कस्य शेयर्स् न्यूनीभवन्ति। टाइटन् इत्यस्य आभूषणविभागे अपेक्षितापेक्षया दुर्बलविक्रयस्य कारणेन न्यूनता अभवत्, यदा तु एलटीआईएमइण्ड्ट्री वैश्विक-IT-व्ययस्य प्रतिस्पर्धायाः च चिन्ताभिः आहतः अभवत्टाटा स्टील् इस्पातमूल्यानां पतनेन सह संघर्षं कृतवान्, वैश्विकव्यापारगतिशीलतायाः चिन्ता च आसीत् । इन्डस्इण्ड् बैंक् इत्यस्य अपि भागेषु न्यूनता अभवत्, यत् सम्पत्तिगुणवत्ताविषये चिन्ताभिः तनावग्रस्तक्षेत्रेषु संपर्कस्य च कारणतः अभवत् ।

दिनस्य एकः मुख्यविषयः रेमण्ड् इत्यस्य शेयर्स् आसीत्, यत् रेमण्ड् रियल्टी लिमिटेड् इत्यत्र स्वस्य रियल्टी-व्यापारस्य विच्छेदनस्य अनुमोदनस्य अनन्तरं तस्य बोर्डस्य घोषणायाः अनन्तरं १८% अधिकं वार्षिकं शिखरं प्राप्तवान्

एतत् सामरिकं कदमः भागधारकाणां कृते मूल्यं अनलॉक् करिष्यति तथा च कम्पनीं स्वस्य मूलव्यापारक्षेत्रेषु पुनः केन्द्रीक्रियते इति अपेक्षा अस्ति। निवेशकाः अचलसम्पत्क्षेत्रे महत्त्वपूर्णवृद्धिक्षमताम् अपेक्ष्य घोषणायाः सकारात्मकप्रतिक्रियाम् अददुः।प्रॉफिट् आइडिया इत्यस्य संस्थापकः प्रबन्धनिदेशकः च वरुण अग्रवालः अवदत् यत्, "क्षेत्रवारेण मार्केट् इत्यत्र विविधाः प्रदर्शनाः दृष्टाः। निफ्टी हेल्थकेयर, निफ्टी फार्मा, निफ्टी एफएमसीजी, निफ्टी पीएसयू बैंक् च लाभस्य नेतृत्वं कृतवन्तः, येन सशक्ताः अर्जनप्रतिवेदनानि, सकारात्मकबाजारभावना च प्रेरिताः .

सः अपि अवदत् यत्, "सार्वजनिकक्षेत्रस्य बङ्काः सर्वकाराद् सुदृढसम्पत्त्याः गुणवत्तायाः पूंजीप्रवेशस्य च लाभं प्राप्तवन्तः। तथापि निफ्टी फाइनेन्शियल सर्विसेज, निफ्टी प्राइवेट् बैंक्, निफ्टी ऑटो इत्यादिषु क्षेत्रेषु हानिः अभवत्। एतेषु क्षेत्रेषु लाभ-बुकिंग् इत्यनेन, आर्थिक-अग्रवायु-विषये चिन्ता च प्रभाविता अभवत् , यत्र वित्तीयसेवासु निजीबैङ्केषु च वर्धमानाः अप्रदर्शनसम्पत्तयः, तथैव वाहनक्षेत्रे विक्रयस्य, आपूर्तिशृङ्खलायाः च व्यत्ययस्य न्यूनता च अस्ति।"

बजाज ऑटो इत्यस्य उल्लेखनीयवृद्धिः अभवत्, तस्य शेयर्स् २ प्रतिशतात् अधिकं वर्धमानाः, एनएसई इत्यत्र ९,६६० रुप्यकाणां अन्तर्दिवसस्य उच्चतमं स्तरं च प्राप्तवान् ।एतत् उदयं तस्य प्रथमवारं सीएनजी-पेट्रोल-सञ्चालितस्य मोटरसाइकिलस्य 'फ्रीडम् १२५' इत्यस्य प्रक्षेपणेन अभवत्, यस्य मूल्यं ९५,००० रुप्यकात् आरभ्य अभवत् ।

नूतनं मॉडलं ईंधन-कुशल-पर्यावरण-अनुकूल-वाहनानां वर्धमान-माङ्गल्याः उपयोगं करिष्यति, येन कम्पनीयाः विपण्य-प्रदर्शने वृद्धिः भविष्यति

मुद्रामोर्चे मिश्रितवैश्विकआर्थिकसंकेतानां मध्यं भारतीयरूप्यकस्य मूल्यं अमेरिकीडॉलरस्य विरुद्धं ०.०४ प्रतिशतं वर्धितम्। परन्तु आन्तरिकविपण्यदुर्बलतायाः, कच्चे तेलस्य मूल्यवृद्ध्या च लाभः सीमितः आसीत् ।अमेरिकी-गैर-कृषि-वेतनसूची (NFP) प्रतिवेदनस्य प्रत्याशायाः प्रभावेण सुवर्णस्य मूल्यानि प्रतिरोधस्तरस्य समीपे एव व्यापारं कृतवन्तः । प्रतिवेदने जूनमासस्य कृते १९०,००० रोजगारलाभः दृश्यते, यत् भविष्यस्य फेडरल् रिजर्व नीतीनां महत्त्वपूर्णरूपेण आकारं दातुं शक्नोति तथा च वैश्विकरूपेण सुवर्णस्य मूल्येषु प्रभावं कर्तुं शक्नोति।

माजागोन् डॉक् शिपबिल्डर्स्, कोचिन् शिपयार्ड्, गार्डन् रीच शिपबिल्डर्स् इत्यादीनां भारतीयजहाजनिर्मातृणां विपण्यपूञ्जीकरणस्य पर्याप्तवृद्धिः अभवत्, यत्र २०२४ तमे वर्षे सामूहिकरूपेण प्रायः १.५ लक्षकोटिरूप्यकाणां वृद्धिः अभवत्

एषः उदयः निवेशकानां दृढविश्वासं प्रतिबिम्बयति, यत् दृढैः आदेशपुस्तकैः, जहाजनिर्माण-उद्योगस्य उन्नयनार्थं सर्वकारीय-उपक्रमैः च चालितम् अस्ति ।वैश्विकरूपेण एशियायाः बाजाराः महत्त्वपूर्णानां अमेरिकी वेतनसूची-नौकरी-आँकडानां विमोचनात् पूर्वं सकारात्मकरूपेण उद्घाटिताः, येन अनुकूल-आर्थिक-दृष्टिकोणं सूचयति ।

एषा आशावादः भारतीयविपण्यं प्रभावितं कृतवान्, यत् घरेलुबाजारस्य मिश्रितप्रदर्शनस्य अभावेऽपि सकारात्मकभावनायां योगदानं दत्तवान् ।

यथा यथा व्यापारसप्ताहः समाप्तः भवति तथा तथा मार्केट् प्रतिभागिनः सावधानाः तथापि आशावादीः एव तिष्ठन्ति, भविष्यस्य व्यापारसंकेतानां कृते वैश्विक-आर्थिक-सूचकानाम्, घरेलु-निगम-विकासानां च निकटतया निरीक्षणं कुर्वन्ति