भवानी रेवन्ना इत्यनेन सेक्स-वीडियो-काण्डेन सह सम्बद्धे अपहरण-प्रकरणे पूर्वानुमान-जमानत-याचिका दाखिला आसीत् ।

न्यायाधीशः कृष्णा एस दीक्षितस्य नेतृत्वे पीठिका आदेशं पारितवती, मैसूरु-हसन-मण्डलेषु तस्याः प्रवेशं अपि प्रतिबन्धितवान् ।

अपहरणप्रकरणे पीडितः मैसूरुमण्डलस्य अस्ति तथा च हसनः भवानीरेवनस्य मूलमण्डलस्य अस्ति।

पीठिकायां उक्तं यत् भवानी रेवन्ना इत्यनेन पुलिसैः पृष्टानां ८५ प्रश्नानाम् उत्तरं दत्तम् अतः भवानी रेवन्ना इत्यस्याः अन्वेषणार्थं असहयोगस्य तर्कः स्वीकारः कर्तुं न शक्यते।

सा यत् उत्तरं पुलिसैः इच्छति तत् दातुं न प्रयोजनम् इति पीठिका अवदत्।

भवानी रेवन्ना सम्प्रति विशेषानुसन्धानदलस्य (एसआईटी) समक्षं उपस्थिता अस्ति, यस्याः अपहरणप्रकरणस्य सन्दर्भे प्रजवाल रेवन्ना इत्यस्याः पतिना जदविधायक एच्.डी. रेवन्ना ।

विधायक रेवन्ना अस्य प्रकरणस्य सन्दर्भे कारागारं गतः, सः सशर्तजमानतेन बहिः अस्ति।