इस्लामाबाद [पाकिस्तान], पाकिस्तान तहरीक-ए-इन्साफस्य दलनेतृणां राजीनामाश्रृङ्खलायां अन्यः दलनेता जुनैद अकबरः दलस्य मूलसमित्याः राजीनामाम् अयच्छत् इति एआरवाई न्यूज् इति वृत्तान्तः।

ततः पूर्वं गुरुवासरे शीर्षनेता उमर अयुबखानः महासचिवपदात् राजीनामा दत्तवान्।

राष्ट्रियसभायाः अङ्गारः जुनैद अकबरः दलस्य मूलसमित्याः राजीनामा दत्त्वा नेतृत्वस्य आलोचनां कृतवान् यत् सः कस्यचित् समूहस्य भागः नास्ति, कदापि न भविष्यति इति आधिकारिकवक्तव्ये उक्तम्।

कस्यचित् उद्धरणं न दत्त्वा सः कतिपयेषु व्यक्तिषु व्यक्तिगतहितं कृत्वा स्वलाभार्थं दलस्य उपयोगं कर्तुं आरोपं कृतवान्, निर्णयनिर्माणे तस्य कोऽपि अधिकारः नास्ति, संस्थापकस्य इमरानखानस्य च प्रवेशः नास्ति इति एआरवाई न्यूज इत्यनेन ज्ञापितम्।

एते व्यक्तिः इमरानखानं मिलित्वा अस्मान् मिलितुं न ददति इति सः अपि अवदत् ।

द उक्तवान् यत् सः केवलं दलस्य नीतिनिर्णयानां विषये एव सूचितः भवति तथा च दलस्य नेतृत्वं तस्य चिन्ताम् न शृणोति इति।

अकबरः दलकार्यकर्तृभिः सह उत्तरदायित्वस्य आन्दोलनं आरभेत इति घोषितवान् ।

महासचिवः उमर अयुबखानस्य दलस्य पदात् राजीनामा दत्तस्य एकदिनस्य अनन्तरं जुनैदस्य राजीनामा अभवत्।

उमर अयुबः राष्ट्रियसभायां विपक्षस्य नेता अपि अस्ति, सः जूनमासस्य २२ दिनाङ्के स्वस्य त्यागपत्रं प्रदत्तवान्, यत् संस्थापकाध्यक्षः इमरानखानः स्वीकृतवान् इति एआरवाई न्यूज् इति वृत्तान्तः।

"पाकिस्तानस्य राष्ट्रियसभायां विपक्षनेतृत्वेन मम भूमिकायां ध्यानं दातुं महासचिवपदस्य राजीनामा स्वीकृत्य [पूर्वस्य] पीएम इमरानखानसाहबस्य अहं सर्वाधिकं कृतज्ञः अस्मि" इति सः गुरुवासरे स्वस्य आधिकारिक-एक्स-हैण्डल्-मध्ये पोस्ट् कृतवान्

अयुबः स्वस्य त्यागपत्रे उल्लेखितवान् यत् तस्य कृते दलस्य महासचिवरूपेण कार्यं निरन्तरं कर्तुं न शक्यते तथा च राष्ट्रियसभायां विपक्षनेतृत्वेन स्वस्य कार्यं न्याय्यं कर्तुं अपि न शक्यते।

सः अपि सूचितवान् यत् सः 's केन्द्रीयवित्तमण्डलस्य अध्यक्षपदं त्यक्ष्यति परन्तु सः दलकार्यकर्तारूपेण निरन्तरं भविष्यति इति बोधितवान् ।

.

ततः पूर्वं जियो न्यूज इत्यनेन सूत्राणां उद्धृत्य समाचारः कृतः यत् -समर्थितैः २७ सुन्नी इत्तेहादपरिषदः (एसआईसी) विधायकाः दलस्य शीर्षनेतृत्वस्य विरोधे राष्ट्रियसभायाः त्यागपत्रस्य विकल्पस्य विषये विचारं कृतवन्तः।

अन्तःस्थजनाः अवदन् यत् २७ मध्ये २१, तस्य विधायकाः दलस्य संस्थापकस्य इमरानखानस्य जेलतः मुक्तिं प्राप्तुं शीर्षनेतृत्वस्य असमर्थतायाः विषये अग्रे खण्डस्य निर्माणस्य संकेतं दत्तवन्तः।