प्रथमे क्वार्टर् फाइनल-क्रीडायां पेट्रोलियम-क्रीडा-प्रवर्धन-मण्डलेन स्टील-संयंत्र-क्रीडा-मण्डलं ६-२ इति स्कोरेन पराजितम् । तलविन्दरसिंहः (३४’, ४२’, ४४’) हैट्रिक् कृत्वा अग्रतां कृतवान्, रोसन मिन्ज् (१’), यूसुफ अफ्फान् (४१’), जगवन्तसिंह (५५’) च स्कोरं कृतवन्तः । स्टील प्लाण्ट् स्पोर्ट्स् बोर्डस्य गोलानि सेम मुण्डा (११’) अब्दुल् कादिर् (२९’) च अभवन् ।

द्वितीयक्वार्टर्फाइनल्-क्रीडायां सेवा-क्रीडा-नियन्त्रण-मण्डलेन कष्ट-प्रतिस्पर्धित-क्रीडायां नियन्त्रक-महालेखा परीक्षक-इण्डिया-इत्येतत् २-१ इति स्कोरेन पराजितम्। सुखदेवस्य (३’) प्रतापशिण्डे (३९’) च प्रारम्भिकगोलानि सेवाक्रीडानियन्त्रणमण्डलस्य विजयं मुद्रितवन्तः, यदा तु मनीषयादवः (१२’) नियन्त्रकमहालेखापरीक्षाभारतस्य कृते गोलं कृतवान्

रेलवे क्रीडाप्रवर्धनमण्डलेन तृतीयक्वार्टर्फाइनल्-क्रीडायां भारतीयक्रीडाप्राधिकरणस्य उपरि ३-२ इति स्कोरेन विजयः प्राप्तः। रेलवेक्रीडाप्रवर्धनमण्डलस्य कृते शिवमआनन्दः (३’) स्कोरिंग् उद्घाटितवान्, यत्र युवराज वाल्मीकी (१९’) जोगिन्दरसिंहः (५३’) च अधिकं योगदानं दत्तवान् । भारतीयक्रीडाप्राधिकरणस्य कृते पङ्कजस्य (८’, ५८’) वीरप्रयत्नस्य अभावेऽपि अन्ततः ते न्यूनाः अभवन् ।

अन्तिमे क्वार्टर्फाइनल्-क्रीडायां भारतीय-खाद्य-निगमः पञ्जाब-राष्ट्रीय-बैङ्कं २-१ इति स्कोरेन पराजयितुं नाटकीयं पुनरागमनं कृतवान् । गुरसिमरनसिंहः (१४’) पञ्जाबराष्ट्रीयबैङ्कं शीघ्रमेव अग्रतां दत्तवान्, परन्तु परमवीरसिंहस्य (५८’) बोबीसिंहधामी (५९’) च विलम्बेन गोलैः भारतीय खाद्यनिगमस्य सेमीफाइनल्-क्रीडायां स्थानं सुनिश्चितं जातम्