याचिकायां ५ मे दिनाङ्के आयोजिते NEET परीक्षायां “सम्बद्धानां कदाचारानाम् धोखाधड़ीनां च” अन्वेषणार्थं विशेषानुसन्धानदलस्य (SIT) गठनस्य निर्देशाः याचिताः सन्ति तथा च कागदस्य लीकस्य अन्वेषणं पूर्णं न भवति तावत् परामर्शे स्थगितव्यम्।

छात्राणां साहाय्यार्थं हिताय च कार्यं कुर्वतां संस्थायाः सदस्यद्वयेन दाखिले पी.आइ.एल.

“याचिकाकर्तारः वर्तमानं याचिकां दाखिलाः केवलं तेषां पीडितानां छात्राणां न्यायं प्रदातुं प्रयतन्ते ये स्वस्वपरिवारस्य सदस्यानां समर्थनेन सज्जतायां परिश्रमं समर्पणं च सह स्वस्य सम्पूर्णं समयं, कष्टेन अर्जितं धनं, ऊर्जां च स्थापितवन्तः NEET Exam 2024 कृते समं क्रीडाक्षेत्रं न दत्तम्” इति तत्र उक्तम्।

याचिकायां अपि उक्तं यत् केचन छात्राः ७१८ तथा ७१९ अङ्कान् प्राप्तवन्तः ये स्थिररूपेण सम्भवाः न सन्ति तथा च परीक्षायाः सम्पूर्णं व्यायामसञ्चालनं किमपि तर्कहीनं भवति तथा च तदेव मनमाना अस्ति तथा च पृष्ठद्वारेण छात्राणां प्रवेशं दातुं दुर्भावनाभिप्रायेन क्रियते।

ततः परं उक्तं यत् ७२० मध्ये ६७ छात्राः ७२० अङ्कान् प्राप्तवन्तः येषु अष्टौ छात्राः एकस्यैव परीक्षाकेन्द्रस्य आसन्, येन एनटीएद्वारा संचालितपरीक्षायाः विषये गम्भीराः संशयाः उत्पन्नाः।

अद्यैव सर्वोच्चन्यायालयेन NEET-UG परीक्षायाः परिणामस्य घोषणायाम् स्थगनं अङ्गीकृतम् परन्तु एनटीए इत्यादिभ्यः अपि तथैव विषये सूचना जारीकृता।