एकः सहायकः अवदत् यत् एकेन चिकित्सादलेन जरङ्ग-पाटिल् इत्यस्य परीक्षणं कृत्वा ज्ञातं यत् सः दुर्बलता, न्यूनरक्तचापः, न्यूनवजनः, तत्सम्बद्धाः रोगाः च सन्ति, तदतिरिक्तं विद्यमानाः केचन चिकित्साविषया: अपि सन्ति।

परन्तु सः दृढतया किमपि औषधं वा चिकित्सां वा सेवितुं न अस्वीकृतवान्, यावत् सर्वकारः मराठा-आरक्षणस्य विषये तस्य आग्रहं न स्वीकुर्वति तावत् यावत् अनशनं निरन्तरं कर्तुं प्रतिज्ञां कृतवान् इति सहायकः अवदत्।

मंगलवासरे तस्य परीक्षणं कृत्वा सर्वकारीयचिकित्सालये दलस्य एकः मेडिको अवदत् यत् मराठानेतुः स्वास्थ्यस्य स्थितिः कारणतः तत्क्षणमेव चिकित्सायाः आवश्यकता अस्ति किन्तु सः तत् प्राप्तुं न इच्छति।

“मम उपवासः गमिष्यति... केचन जनाः आन्दोलनं दुर्बलं कर्तुं मराठानां मधुरं वदन्ति, परन्तु तत् कार्यं न करिष्यति। लंबितमागधानां समाधानं सर्वकारेण तत्क्षणमेव अन्वेष्टव्यं” इति क्लान्तः जरङ्ग-पाटिल् मीडियाभिः सह संक्षिप्तं संवादं कृत्वा अवदत्।

२०२३-२०२४ मध्ये आन्दोलनमालाकारणात् महायुतिसहयोगिनां लोकसभानिर्वाचनप्रदर्शने प्रभावः न अभवत् इति सोमवासरे राज्यमन्त्री छगनभुजबलस्य वक्तव्यस्य विषये प्रश्नस्य उत्तरं दत्त्वा जरंग-पाटिलः अवदत् यत्, “किञ्चित् अधिकं प्रतीक्ष्यताम्, भवन्तः ज्ञास्यन्ति। ” इति ।

ततः पूर्वं शिवबासङ्घटनस्य नेता चेतवति स्म यत् यदि सर्वकारः स्वप्रतिज्ञां न पूरयति तर्हि अक्टोबर्-मासस्य निर्वाचनस्य सर्वेषु २८८ महाराष्ट्रविधानसभासीटेषु अभ्यर्थिनः स्थापयिष्यामि इति।

लोकसभानिर्वाचनपरिणामस्य घोषणायाः चतुर्दिनानां अनन्तरं जरङ्ग-पाटिल् ८ जून दिनाङ्के स्वस्य मूलग्रामे अन्तरावली-सरतीयां अनशनेन स्वस्य नवीनं आन्दोलनं प्रारब्धवान्।