कोलकाता, भारतस्य रक्षकः अनवर अली, तस्य वर्तमानपक्षः पूर्वबङ्गः, मातापितृक्लबः च दिल्ली एफसी च गुरुवासरे दिल्ली उच्चन्यायालयं स्थापयित्वा अखिलभारतीयफुटबॉलसङ्घेन खिलाडये तस्य चतुर्- मोहुनबागन इत्यनेन सह वर्षस्य अनुबन्धः।

एआइएफएफ-संस्थायाः मंगलवासरे अनवरस्य रक्षकं "दोषी" इति ज्ञात्वा चतुर्मासिकं निलम्बनं कृत्वा तं क्लबद्वयं च मोहुनबागान् इत्यस्मै १२.९० कोटिरूप्यकाणां महतीं क्षतिपूर्तिं दातुं पृष्टम्।

"आम्, वयं दिल्ली-उच्चन्यायालये रिट्-याचिकापत्रं दाखिलवन्तः, श्वः कृते च सूचीकृतम् अस्ति। अष्टसङ्ख्यायाः मदः अस्ति। त्रयः अपि पक्षाः विविध-आधारेण याचिकाम् अङ्गीकृतवन्तः" इति दिल्ली-एफसी-स्वामिना रञ्जीत-बाजाजः अवदत्

"कथं वयं आगामिदिनेषु क्रीडकं मेलनेषु हानिम् अकुर्वन्। भवान् धनं पुनः प्राप्तुं शक्नोति परन्तु एकवारं क्रीडितस्य मेलनानि पुनः प्राप्तुं न शक्नोति, समयं पुनः प्राप्तुं न शक्नोति" इति सः अपि अवदत्।

पूर्वबङ्गस्य शीर्षाधिकारी देबाब्रत सरकारः अवदत् यत् ते दिल्ली-उच्चाधिकारस्य समीपं गतवन्तः यतः ते न इच्छन्ति यत् शुक्रवासरात् आरभ्य इण्डियनसुपरलीग्-क्रीडायां यावत् एआइएफएफ-अपील-समित्याः विषये निर्णयः न भवति तावत् यावत् खिलाडी हारितः भवेत्।

"वयं अपीलसमित्याः समीपं गतवन्तः, यावत् अपीलसमितिः निर्णयं न करोति यत् वयं अनवरः क्रीडितुं इच्छामः, तावत्पर्यन्तं सः क्रीडासमयात् वंचितः न भवेत्। क्रीडकस्य करियरं सर्वथा प्रभावितं न भवेत्। सः एव अस्माकं तर्कः, अन्यत् किमपि नास्ति।पश्चात् किं भवति इति पश्यामः" इति सरकारः अवदत्।

पूर्वं एआईएफएफस्य खिलाडयः स्थितिसमित्या एतदपि निर्णयः कृतः यत् अनवरस्य मातापितृक्लबः दिल्ली एफसी तथा पूर्वबङ्गः, येषां सह रक्षकः पञ्चवर्षीयः आकर्षकः सौदान् कृतवान्, तेषां स्थानान्तरणविण्डोद्वयस्य कृते खिलाडयः पञ्जीकरणे प्रतिबन्धः कृतः — २०२४-२५ शीतकालः च २०२५-२६ ग्रीष्मकालः ।

खिलाडयः स्थितिसमित्या उक्तं आसीत् यत् अनवरः, पूर्वबङ्गः, दिल्लीएफसी च सर्वे संयुक्तरूपेण क्षतिपूर्तिराशिं प्रति "उत्तरदायी" सन्ति यस्मिन् अनुबन्धस्य अवशिष्टमूल्येन ८.४० कोटिरूप्यकाणि, ऋणसम्झौतेन दिल्लीएफसी इत्यस्मै पूर्वमेव दत्तानि २ कोटिरूप्यकाणि, तथा च... अन्येषां "गदाया: क्षति:" कृते २.५० कोटिरूप्यकाणि।

भारतस्य केन्द्ररक्षकस्य पूर्वबङ्गदेशं प्रति स्थानान्तरणेन कोलकाता मैदाने विवादः उत्पन्नः आसीत् ।

२३ वर्षीयः अयं खिलाडी गतसीजनस्य आईएसएल-शील्ड्-विजेतृ-अभियानस्य मोहुनबागनस्य प्रमुखा भूमिकां निर्वहति स्म, २६ क्रीडासु त्रीणि गोलानि, एकः सहायता च कृतवान् आसीत्

मोहुनबागनः एआइएफएफ-सङ्घस्य खिलाडी-स्थिति-समित्याम् शिकायतां कृत्वा तस्य खिलाडयः पूर्वबङ्ग-देशं प्रति गमनस्य चुनौतीं दत्तवान् ।