जम्मू, शनिवासरे लोसभानिर्वाचनस्य षष्ठचरणस्य समये th अनन्तनाग-राजौरी संसदीयक्षेत्रे प्रायः ४० प्रतिशतं प्रवासी कश्मीरीपण्डितैः मतदानं कृतम्।

एतत् २०१९ २०१४, २००९ च निर्वाचनानां तुलने मतदातानां मतदानस्य महतीं वृद्धिं प्रतिनिधियति ।

अनन्तनाग-राजौरी-नगरे मतदानस्य समाप्तिः केन्द्रीयक्षेत्रे निर्वाचनप्रक्रियायाः समाप्तिः भवति, यतः तस्य चतुर्णां अन्येषु निर्वाचनक्षेत्रेषु मतदानं पूर्वमेव समाप्तम् अस्ति

राहतआयुक्तः अरविन्द कर्वानी इत्यनेन उक्तं यत्, अनन्तना लोकसभाक्षेत्रस्य कृते काश्मीरीप्रवासीभिः प्रायः ४० प्रतिशतं मतदानं पञ्जीकृतम्।

सः अवदत् यत् समुदायस्य २७,००० योग्यमतदातानां मध्ये प्रायः ४० प्रतिशतं मतदाताः स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। आँकडानां दृष्ट्या १०,००० तः अधिकाः मताः अभवन् ।

जम्मू, उधमपुर, दिल्ली च प्रवासी कश्मीरी पण्डितानां कृते स्थापितेषु ३४ विशेषमतदानकेन्द्रेषु प्रातः ७ वादने मतदानं आरब्धम्। प्रवासिनः कृते चतुर्त्रिंशत् मतदानकेन्द्राणि स्थापितानि, येषु जम्मूनगरे २१, दिल्लीनगरे चत्वारि, एकं i उधमपुरे, अष्टौ सहायककेन्द्राणि च सन्ति

प्रक्रिया शान्तिपूर्वकं कृता इति मतदानप्रक्रियायाः निरीक्षणं कृत्वा विभिन्नमतदानकेन्द्राणां भ्रमणं कृत्वा कर्वाणी अवदत्।

तापमानं ४२ डिग्री सेल्सियसपर्यन्तं धकेलितस्य तापतरङ्गस्य अभावेऽपि बहवः कश्मीरपण्डिताः दिवसस्य प्रारम्भे एव मतदानं कृतवन्तः, तेषां पुनरागमनाय पुनर्वासाय च नगरानां निर्माणस्य दृढसमर्थनं दर्शितवन्तः

निर्दलीयप्रत्याशी दिलीपपण्डिता जगतीनगरस्य मतदानकेन्द्रे संक्षिप्तविरोधं कृतवान् यत् मतदानकेन्द्रेषु भाजपानेतारः निर्वाचनचिह्नबल्लेन उम्मीदवारं मतदानं कर्तुं जनान् निर्देशयन्ति इति।

"कृपया तान् इतः निष्कासयन्तु। अत्र तेषां किं व्यापारः अस्ति? ते जनान् बल्लालचिह्ने मतदानं कर्तुं वदन्ति" इति पण्डिता विरोधं कृतवती। सः बूथं गतस्य पूर्वभाजपाविधायकस्य जम्मू-कश्मीरभाजपायाः उपाध्यक्षस्य च जी रैना इत्यस्य वाहनम् अपि अवरुद्धवान्।

अनन्तनाग-राजौरी-संसदीयनिर्वाचनक्षेत्रे o शनिवासरे मतदानस्य संख्या २०१९ तमे वर्षे २०१४ तमे वर्षे च पूर्वलोकसभानिर्वाचनानां मतानाम् अपेक्षया अधिका आसीत् ।अस्मिन् निर्वाचनक्षेत्रे ९.०२ लक्षमहिलानां सहितं प्रायः १८.३६ लक्षमतदातानां मध्ये ५१.८८ प्रतिशतं मतदानं कृतम्, येषु ९.०२ लक्षं महिलाः व्यायामं कृतवन्तः तेषां मताधिकारस्य अधिकारः a सम्पूर्णे निर्वाचनक्षेत्रे २३३८ मतदानकेन्द्राणि।

विंशतिः अभ्यर्थिनः अस्य सीटस्य कृते स्पर्धां कुर्वन्ति, यत्र मुख्यप्रतिस्पर्धा पीडीप्रमुखः पूर्वमुख्यमन्त्री च महबूबा मुफ्ती तथा च प्रमुखगुज्जरनेता राष्ट्रियसम्मेलनस्य (एनसी) पूर्वमन्त्री मियान् अल्ताफ अहमदः च भवति। 5/25/2024 एम.एन.के

MNK