नवीदिल्ली, हिन्दमहासागरे 2020 तः 2100 पर्यन्तं 1. डिग्री सेल्सियसतः 3 डिग्री सेल्सियसपर्यन्तं पृष्ठीयतापनस्य अनुभवः भविष्यति, यत् i प्रायः स्थायि-उष्णतरङ्ग-स्थितौ धकेलति, चक्रवात-प्रकोपं तीव्रं करिष्यति, मानसूनं प्रभावितं करिष्यति, वर्षस्य वृद्धिं च जनयिष्यति समुद्रस्य स्तरः इति नूतनस्य अध्ययनस्य अनुसारम्।

पुणे-नगरस्य इण्डिया-उष्णकटिबंधीय-मौसमविज्ञान-संस्थायाः (IITM) जलवायुवैज्ञानिकस्य रॉक्सी-मैथ्यू-कोल्-इत्यस्य नेतृत्वे कृते अध्ययने ज्ञातं यत् समुद्रीय-उष्णता-तरङ्गाः (असामान्यतया उच्च-समुद्र-तापमानस्य अवधिः) प्रतिवर्षं २० दिवसेभ्यः (१९७० तमे वर्षे) वर्धन्ते इति अनुमानितम् अस्ति -२०००) तः २२०-२५० दिवसपर्यन्तं प्रतिवर्षं यावत्, उष्णकटिबंधीयं हिन्दमहासागरं 21 शताब्द्याः अन्ते यावत् बेसिन-व्यापी निकट-स्थायि-उष्णता-तरङ्ग-स्थितौ धक्कायति

समुद्रीयतापतरङ्गाः प्रवालप्रक्षालनेन, समुद्रीतृणविनाशेन, केल्पवनानां हानिना च आवासस्य विनाशं जनयन्ति, येन मत्स्यक्षेत्रं प्रतिकूलरूपेण प्रभावितं भवति, तेषां कारणेन चक्रवातानाम् तीव्रता अपि भवति

हिन्दमहासागरे तीव्रतापनं केवलं भूपृष्ठे एव सीमितं नास्ति । हिन्दमहासागरस्य hea सामग्री, पृष्ठतः 2,000 मीटर् गभीरतापर्यन्तं, i वर्तमानकाले प्रतिदशकं 4.5 जेट्टा-जूलस्य दरेन वर्धमानः अस्ति तथा च प्रतिदशकं 16-22 जेट्टा-जूलस्य दरेन वृद्धिः भविष्यति इति भविष्यवाणी अस्ति future, "उष्णकटिबंधीयहिन्दमहासागरस्य भविष्यस्य प्रक्षेपणम्" इति शीर्षकेण स्टड् इति उक्तम् ।

"भविष्यत् तापमात्रायाः वृद्धिः एकदशकं यावत् प्रतिसेकेण्ड्, सर्वं दिवसं, प्रतिदिनं, एकस्य हिरोशिमा परमाणुबम्बविस्फोटस्य ऊर्जासमतुल्यं योजयितुं तुलनीया अस्ति" इति कोलः अवदत्

अधिकतमं तापनं वायव्ये हिन्दमहासागरे भविष्यति, यत्र th अरबसागरः अपि अस्ति, यदा तु सुमात्रा-जाव-तटयोः तापनं न्यूनीकरिष्यते

त्वरितं समुद्रतापनस्य मध्यं पृष्ठीयतापमानस्य ऋतुचक्रं स्थानान्तरं कर्तुं प्रक्षेपितं भवति, यत् th भारत-प्रशांतक्षेत्रे चरममौसमघटनानि वर्धयितुं शक्नोति

यदा हिन्दमहासागरे अधिकतमं बेसिन-सरासरी तापमानं १९८०-२०२० यावत् वर्षे पूर्णे २ डिग्री सेल्सियसतः २८ डिग्री सेल्सियसपर्यन्तं भवति स्म, तदा २१ शताब्द्याः अन्ते यावत् न्यूनतमं तापमानं २८.५ डिग्री सेल्सियसतः ३०.७ डिग्री सेल्सियसवर्षपर्यन्तं भविष्यति -गोलम्, उच्च उत्सर्जन परिदृश्यस्य अन्तर्गतम् ।

२८ डिग्री सेल्सियसतः अधिकं समुद्रपृष्ठस्य तापमानं सामान्यतया गभीरसंवहनं चक्रजननं च अनुकूलं भवति । १९५० तमे दशके आरभ्य अत्यधिकवृष्टिघटनानि अत्यन्तं तीव्रचक्रवातानि च वर्धितानि सन्ति, समुद्रस्य तापमानस्य वर्धनेन सह अधिकं वर्धन्ते इति प्रक्षेपणं कृतम् इति लेखकाः अवदन्।

समुद्रस्य तापस्य वर्धनेन समुद्रतलस्य वृद्धिः अपि भवितुम् अर्हति । जलस्य तापविस्तारः th हिन्दमहासागरे समुद्रतलवृद्धेः आर्धाधिकं योगदानं ददाति, यत् हिमशैलस्य समुद्र-ic-गलनस्य च योगदानात् अधिकं भवति

हिन्दमहासागरस्य द्विध्रुवः इति घटनाः मानसूनस्य चक्रवातस्य च निर्माणं प्रभावितं करोति, तस्य परिवर्तनस्य अपि पूर्वानुमानं भवति । अत्यन्तं द्विध्रुवीयघटनायाः आवृत्तिः ६६ प्रतिशतं वर्धते इति पूर्वानुमानं भवति यदा तु मध्यमघटनायाः आवृत्तिः २१ शताब्द्याः अन्ते ५२ प्रतिशतं न्यूनीभवति

अध्ययनस्य लेखकाः भविष्यवाणीं कृतवन्तः यत् समुद्रस्य अम्लीकरणं तीव्रं भविष्यति, यत्र पृष्ठस्य पीएच् ८.१ तः उपरि पीएचतः ७.७ तः अधः यावत् शताब्द्याः अन्ते न्यूनीभवति पृष्ठीयक्लोरोफिल् तथा शुद्धप्राथमिकउत्पादकता अपि टी क्षयस्य पूर्वानुमानं भवति, यत्र पश्चिमे अरबसागरे प्रायः ८-१० प्रतिशतं प्रबलतमं न्यूनता भवति

"पीएच इत्यस्मिन् प्रक्षेपिताः परिवर्तनाः समुद्रीयपारिस्थितिकीतन्त्राय हानिकारकाः भवितुम् अर्हन्ति यतः बहवः समुद्रीजीवाः, विशेषतः प्रवालाः तथा जीवाः ये स्वस्य खोलस्य निर्माणाय, परिपालनाय च ओ कैल्शियमीकरणेन निर्भराः सन्ति, समुद्रस्य अम्लतायाः परिवर्तनस्य प्रति संवेदनशीलाः सन्ति। परिवर्तनं सुलभतरं भवितुम् अर्हति fathom यदा वयं अवगच्छामः यत् मानवरक्तस्य pH मध्ये 0. पतनं बहु-अङ्ग-विफलतायाः अपेक्षया गहन-स्वास्थ्य-परिणामानां परिणामं कर्तुं शक्नोति," इति कोलः अवदत्।

४० देशैः सीमान्तं, वैश्विकजनसंख्यायाः तृतीयभागं च निवसति, हिन्दमहासागरक्षेत्रे जलवायुपरिवर्तनस्य प्रमुखाः सामाजिकाः आर्थिकाः च प्रभावाः सन्ति

सम्प्रति हिन्दमहासागरः तस्य परितः च देशाः वैश्विकरूपेण प्राकृतिकखतराणां सर्वाधिकजोखिमयुक्तः क्षेत्रः विशिष्टाः सन्ति, यत्र तटीयसमुदायः मौसमस्य जलवायुस्य च चरमपरिणामानां कृते दुर्बलाः सन्ति