रावलपिण्डी [पाकिस्तान], पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानः, यः एकवर्षात् अधिकं कालात् कारागारे अस्ति, सः अवदत् यत् अधिकारस्य अभावयुक्तेन सर्वकारेण सह वार्तालापस्य कोऽपि अर्थः नास्ति इति द नेशन इति वृत्तान्तः।

पाकिस्तानस्य तहरीक-ए-इन्साफ् () संस्थापकः शनिवासरे अत्र अडियाला-कारागारे १९ कोटि-पाउण्ड्-रूप्यकाणां भ्रष्टाचारप्रकरणस्य श्रवणानन्तरं पत्रकारैः सह वदन् एतानि वचनानि अकरोत्। खानः प्रशासनेन अपि आरोपं कृतवान् यत् ये न्यायाधीशाः तेषां पक्षे निर्णयं ददति तेषां दबावः .

द नेशन इत्यस्य अनुसारं संस्थापकः आरोपितवान् यत् सरगोधानगरस्य न्यायाधीशः गुप्तचरसंस्थाभिः कृतानां दबावानां विषये लाहौर उच्चन्यायालये अवदत्। न्यायाधीशस्य गृहे गैसस्य आपूर्तिः कटिता इति सः दावान् अकरोत्।

एतेषु हस्तक्षेपेषु सः पाकिस्तानस्य मुख्यन्यायाधीशं काजी फाएज इसा इत्यस्मै कानूनस्य शासनस्य पालनं कर्तुं आग्रहं कृतवान्। खानः सरगोधानगरस्य एकस्य न्यायाधीशस्य, इस्लामाबाद उच्चन्यायालयस्य षट् न्यायाधीशानां, सर्वोच्चन्यायालयस्य त्रयः न्यायाधीशानां च अखण्डतायाः प्रशंसाम् अकरोत्।

खानः अपि दावान् अकरोत् यत् "पक्षे वदन्तः पत्रकाराः लक्षिताः भवन्ति; रावफहसनस्य उपरि आक्रमणं कृतम्, अली ज़मानः च यातनाम् अयच्छत्" इति ।

इदानीं इस्लामाबादनगरे नेता रावफहसनः उमर अयुबः च संयुक्तं पत्रकारसम्मेलनं कृतवन्तौ यत्र तेषां दलं "त्रयदलैः" सह वार्तालापं न करिष्यति इति घोषितवन्तौ।

फरवरीमासे एव प्रवक्ता रावफहसनः घोषितवान् यत् दलस्य संस्थापकः इमरानखानः तान् पाकिस्तानमुस्लिमलीग (नवाज), पाकिस्तानपीपुल्स पार्टी, मुत्तहिदा कौमी आन्दोलनम् - पाकिस्तानं च विहाय सर्वैः राजनैतिकदलैः सह वार्तालापं आरभ्यत इति निर्देशं दत्तवान्।

त्रयः दलाः तस्य गठबन्धनस्य भागाः सन्ति यः सर्वकारस्य नेतृत्वं करोति।

"प्रथमदिनात् एव अस्माकं विवादः अस्ति यत् तेषां किमपि नास्ति तथा च ते केवलं मम्माः डमी च सन्ति येषां ताराः अन्यतः नियन्त्रिताः सन्ति तथा च ते तेषां अनुसारं नृत्यन्ति" इति उमर अयुबः वार्तायां स्वपक्षस्य स्थितिं व्याख्याय अवदत्।

सः अवदत् यत् इमरानः स्पष्टतया "मन्दशब्दैः निर्देशितवान् यत् एतैः त्रयैः राजनैतिकदलैः सह कस्मिन् अपि स्तरे वार्तालापं कर्तुं अस्माकं अभिप्रायः नास्ति" इति।