क्युबेक्-नगरं (कनाडा), यदा वयं सप्ताहस्य दिनानुसारं क्रमबद्धानां औषधानां विशालं पेटीम् आचरन्तं वृद्धं परिवारस्य सदस्यं पश्यामः तदा वयं स्थगित्वा चिन्तयामः यत्, किं अतिशयेन? ताः सर्वाणि गोल्यः कथं परस्परं क्रियान्वयं कुर्वन्ति ?

तथ्यं तु एतत् यत् यथा यथा वयं वृद्धाः भवेम तथा तथा अस्माकं भिन्नाः दीर्घकालीनरोगाः अधिकाः भवन्ति येषु अस्माभिः अनेकाः भिन्नाः औषधाः सेवनस्य आवश्यकता भवति । एतत् बहुऔषधशास्त्रम् इति ज्ञायते । अवधारणा पञ्च वा अधिकानि औषधानि सेवमानानां जनानां कृते प्रवर्तते, परन्तु भिन्न-भिन्न-दहलीजयुक्ताः सर्वविधाः परिभाषाः सन्ति (उदाहरणार्थं चत्वारि, १० वा १५ औषधानि)

अहं औषधविक्रेता औषधमहामारीविज्ञानी च बहुऔषधशास्त्रे जनसंख्यायां तस्य प्रभावे च रुचिं लभते। यूनिवर्सिटी लावाल् इत्यस्मिन् औषधशास्त्रसंकाये मम दलेन सह यत् शोधं करोमि तत् वृद्धपरिवारस्य सदस्यैः औषधस्य समुचितप्रयोगे केन्द्रितम् अस्ति। अस्माभिः ६५ वर्षाधिकानां व्यक्तिषु औषधस्य उपयोगविषये वृद्धप्रौढानां, परिवारपरिचर्याकर्तानां, चिकित्सकानाञ्च धारणानां विषये एतत् अध्ययनं प्रकाशितम्।वृद्धप्रौढानां मध्ये बहुऔषधशास्त्रम्

वृद्धप्रौढेषु बहुऔषधशास्त्रम् अतीव सामान्यम् अस्ति । २०२१ तमे वर्षे कनाडादेशे ६५ वर्षाधिकानां जनानां चतुर्थांशं दशाधिकं भिन्नवर्गं औषधं निर्धारितम् । क्युबेक्-देशे ६५ वर्षाधिकाः जनाः २०१६ तमे वर्षे औसतेन ८.७ भिन्न-भिन्न-औषधानां प्रयोगं कृतवन्तः, यत् आँकडानां कृते उपलब्धं नवीनतमं वर्षम् अस्ति ।

एतावता औषधानि सेवनं किं सद्विचारः ?अस्माकं अध्ययनस्य अनुसारं, अधिकांशः वरिष्ठाः परिवारस्य परिचर्याकर्तारः च एकं वा अधिकं वा औषधं सेवनं त्यक्तुं इच्छुकाः भविष्यन्ति यदि वैद्यः एतत् सम्भवम् इति वदति, यद्यपि अधिकांशः स्वचिकित्साभिः सन्तुष्टः अस्ति, स्ववैद्येषु विश्वासं धारयति, स्ववैद्याः इति अनुभवन्ति च यथाशक्ति तान् परिपालयन्ति।

अधिकांशतया औषधविहिताः यस्य व्यक्तिस्य चिकित्सां कुर्वन्ति तस्य साहाय्यं कुर्वन्ति । औषधानां स्वास्थ्ये सकारात्मकः प्रभावः भवति, अनेकेषु प्रकरणेषु अत्यावश्यकाः भवन्ति । परन्तु यद्यपि व्यक्तिगतरोगाणां चिकित्सा प्रायः पर्याप्तं भवति तथापि सम्पूर्णं पुटं कदाचित् समस्याप्रदं भवितुम् अर्हति ।

बहुऔषधशास्त्रस्य जोखिमाः : विचारणीयाः ५ बिन्दवःयदा वयं बहुऔषधस्य प्रकरणानाम् मूल्याङ्कनं कुर्मः तदा वयं पश्यामः यत् यदा बहवः औषधाः सेवन्ते तदा प्रायः चिकित्सायाः गुणवत्तायाः क्षतिः भवति ।

1. औषधस्य परस्परक्रियाः : बहुऔषधशास्त्रेण औषधानां परस्परक्रियायाः जोखिमः वर्धते, यत् अवांछितप्रभावं जनयितुं वा उपचारानां प्रभावशीलतां न्यूनीकर्तुं वा शक्नोति।

2. यस्य औषधस्य एकस्मिन् रोगे सकारात्मकः प्रभावः भवति तस्य अन्यस्य रोगस्य उपरि नकारात्मकः प्रभावः भवितुम् अर्हति : यदि कस्यचित् उभयरोगः अस्ति तर्हि भवता किं कर्तव्यम्?3. औषधानां संख्या यथा अधिका भवति तथा अवांछितप्रभावस्य जोखिमः अधिकः भवति: उदाहरणार्थं 65 वर्षाधिकानां प्रौढानां कृते भ्रमस्य अथवा पतनस्य जोखिमः वर्धते, यस्य महत्त्वपूर्णाः परिणामाः भवन्ति।

4. यथा यथा अधिकानि औषधानि सेवते तथा तथा सम्भाव्यं अनुचितं औषधं सेवितुं अधिकं सम्भावना वर्तते। वरिष्ठानां कृते एतानि औषधानि सामान्यतया लाभात् अधिकं जोखिमं वहन्ति । यथा - चिन्तायां निद्रायाः वा औषधं बेन्जोडायजेपिन् इति औषधवर्गः सर्वाधिकं प्रयुक्तः । वयं तेषां उपयोगं यथासम्भवं न्यूनीकर्तुं इच्छामः यत् भ्रमः इत्यादीनां नकारात्मकप्रभावानाम्, पतनस्य, कारदुर्घटनानां च वर्धितजोखिमस्य परिहाराय, आश्रयस्य, मृत्युस्य च जोखिमस्य विषये किमपि न वक्तव्यम्।

5. अन्ते बहुऔषधशास्त्रं विभिन्नैः प्रतिकूलस्वास्थ्यप्रभावैः सह सम्बद्धं भवति, यथा दुर्बलतायाः वृद्धिः, आस्पतेः प्रवेशः, आपत्कालीनकक्षस्य भ्रमणं च। परन्तु अद्यपर्यन्तं कृताः अध्ययनाः बहुऔषधविशिष्टप्रभावानाम् पृथक्करणाय सर्वदा सफलाः न अभवन् । यतो हि बहुऔषधशास्त्रं बहुरोगयुक्तेषु जनासु अधिकं प्रचलति, एते रोगाः अपि अवलोकितेषु जोखिमेषु योगदानं दातुं शक्नुवन्ति ।बहुऔषधशास्त्रम् अपि औषधानां संयोजनम् अस्ति । प्रायः यावन्तः जनाः सन्ति तावन्तः एव सन्ति । एतेषां भिन्नसंयोजनानां जोखिमाः भिन्नाः भवितुम् अर्हन्ति । यथा, पञ्चसंभाव्य-अनुचित-औषधानां संयोजनेन सम्बद्धाः जोखिमाः रक्तचाप-औषध-विटामिन-पूरक-सम्बद्धेभ्यः जोखिमेभ्यः अवश्यमेव भिन्नाः भविष्यन्ति

अतः बहुऔषधशास्त्रं जटिलं भवति । अस्माकं अध्ययनं कृत्रिमबुद्धेः उपयोगेन एतस्याः जटिलतायाः प्रबन्धनार्थं नकारात्मकप्रभावैः सह सम्बद्धानां संयोजनानां पहिचानाय च प्रयतते । बहुऔषधशास्त्रस्य विषये, स्वास्थ्ये तस्य प्रभावस्य च विषये अद्यापि बहु किमपि ज्ञातव्यम् अस्ति ।

बहुऔषधशास्त्रेण सह सम्बद्धानां जोखिमानां परिहाराय ३ युक्तयःवयं रोगीरूपेण, परिचर्याकर्तारूपेण वा किं कर्तुं शक्नुमः? प्रश्नान् पृच्छन्तु यदा भवतः वा भवतः समीपस्थस्य कस्यचित् नूतनं चिकित्सां विहितं भवति तदा जिज्ञासुः भवतु । औषधस्य के लाभाः सन्ति ? के के दुष्प्रभावाः सन्ति ? किं एतत् मम चिकित्सालक्ष्यैः मूल्यैः च सह सङ्गच्छते ? एतत् चिकित्सा कियत्कालं यावत् स्थातव्यम् ? किं कानिचन परिस्थितयः सन्ति येषु तस्य विच्छेदः विचारणीयः ?

औषधानि अद्यतनं कुर्वन्तु: सर्वाणि अद्यापि उपयोगिनो भवन्ति इति सुनिश्चितं कुर्वन्तु। किं तानि सेवनेन अद्यापि किमपि लाभः अस्ति ? किं दुष्प्रभावाः सन्ति ? किं औषधपरस्परक्रियाः सन्ति ? अन्यः उपचारः श्रेष्ठः स्यात् वा ? किं मात्रा न्यूनीकर्तव्या ?

विहितस्य विहितस्य विषये चिन्तयन्तु: एषा एकः अधिकाधिकं सामान्यः नैदानिकः अभ्यासः अस्ति यस्मिन् स्वास्थ्य-सेवाव्यावसायिकस्य परामर्शं कृत्वा अनुचितस्य औषधस्य मात्रां स्थगयितुं वा न्यूनीकर्तुं वा भवति। एषा साझीकृतनिर्णयप्रक्रिया अस्ति यस्मिन् रोगी, तेषां परिवारः, स्वास्थ्यसेवाव्यावसायिकाः च सम्मिलिताः भवन्ति । अस्मिन् अभ्यासे कनाडादेशस्य औषधसमुचितता-विनिर्देशसंजालं विश्वस्य अग्रणी अस्ति । अस्मिन् रोगिणां चिकित्सकानाञ्च कृते अनेकानि साधनानि संकलितानि सन्ति । तेषां जालपुटे तान् प्राप्य वृत्तपत्रस्य सदस्यतां ग्रहीतुं शक्नुवन्ति।लाभाः जोखिमात् अधिकं भवेयुः

स्वस्थतायै औषधानि अतीव उपयोगिनो भवन्ति। वृद्धावस्थायां अधिकानि औषधानि सेवितुं न असामान्यं, परन्तु एतत् पूर्वनिर्णयरूपेण न द्रष्टव्यम् ।

वयं यत्किमपि औषधं सेवयामः तस्य प्रत्यक्षं वा भविष्यत् वा लाभं भवितुमर्हति यत् तेषां सम्बद्धानां जोखिमानां अपेक्षया अधिकं भवति । अन्येषां बहूनां विषयेषु इव बहुऔषधशास्त्रस्य विषये “सर्वं मितव्ययेन” इति वचनं बहुधा प्रवर्तते । (संभाषणम्) एन.एस.एएनएसए