Ormskirk, यदा स्वस्थः भवितुं प्रवृत्तः भवति तदा आहारः सर्वोत्तमः कार्यः अस्ति यत् भवन्तः स्वशरीरस्य परिचर्यायै कर्तुं शक्नुवन्ति।

यदि भवान् अधिकं पौष्टिकं खादितुम् इच्छति परन्तु कथं इति सम्यक् न जानाति तर्हि अत्र कतिचन सुलभाः परिवर्तनाः सन्ति येषां कृते भवतः स्वास्थ्यस्य लाभः भविष्यति ।

1. साहसिकः भवतुप्रचुरं असामान्यं अपरम्परागतं वा आहारं यत् भवतः आहारस्य सामान्यः भागः न भवेत्, ते पोषकैः सूक्ष्मजीवैः च परिपूर्णाः सन्ति येषां स्वास्थ्यस्य बहवः लाभाः भवितुम् अर्हन्ति

समुद्रशाकानि यथा । एते सहस्रवर्षेभ्यः विद्यन्ते, पारम्परिक-एशिया-तटीय-संस्कृतीषु च मुख्याहाराः सन्ति । एतानि शाकानि पोषकद्रव्यसघनानि सन्ति, तेषु एण्टीऑक्सिडेण्ट् (शरीरे हानिकारकं “मुक्तकणम्” निष्प्रभावीकृत्य अणुः), आवश्यकवसाम्लानि, तन्तुः, आयोडीनः, प्रोटीनानि च सन्ति, ये स्थलाधारितभोजनेषु न दृश्यन्ते

एतत् समुद्रीशाकानां विशिष्टवृद्धिस्थितेः जैविकरूपान्तरणस्य च कारणेन भवति, येन विशिष्टं पोषकद्रव्यरूपरेखा भवति – येन ते आहारस्य बहुमूल्यं परिवर्तनं भवन्ति तेषां केचन लाभाः सन्ति यथा कर्करोगस्य रक्षणं तथा च एण्टीवायरल भवितुं, रक्तस्य जठरस्य निवारणं, कोलेस्टेरोल् स्तरस्य नियमनं, एण्टीऑक्सिडेण्ट् गुणाः च सन्ति ते हृदयरोगं, अमद्ययुक्तं मेदःयुक्तं यकृत्रोगं च निवारयितुं शक्नुवन्ति ।कतिपयानि समुद्रीशाकानि – यथा शैवालाः – अन्येषु आहारपदार्थेषु योजयित्वा तेषां स्वादं वर्धयितुं स्वास्थ्यलाभान् च वर्धयितुं शक्यन्ते । शोधं दर्शयति यत् चेडरचीज, टोस्टेड् ब्रेड इत्यादिषु आहारपदार्थेषु शैवालं योजयित्वा प्रोटीनस्य मात्रां वर्धयितुं महान् उपायः अस्ति । नील-हरिद्रा शैवालः स्पाइरुलिना विशेषतया लाभप्रदः अस्ति – विटामिनैः, खनिजैः, एण्टीऑक्सिडेण्ट्, प्रोटीनैः च परिपूर्णः । अन्तरिक्षयानेषु नासा-अन्तरिक्षयात्रिकैः पूरकरूपेण अपि अस्य उपयोगः भवति ।

समुद्रशैवालः, खाद्यसमुद्रशर्कराः (यथा नोरी) शैवालः (मोजुकु इत्यादयः) च केचन समुद्रीशाकानि सन्ति येषां विषये भवन्तः मेनूमध्ये स्थापयितुं विचारयन्ति

कटुसागः – यथा डैण्डिलियन, चुकन्दर, बिछुआ, सर्षपः च – सर्वे पोषकसघनानि सन्ति, एण्टीऑक्सिडेण्ट् गुणाः च सन्ति । ते तन्तुभिः परिपूर्णाः इति कारणेन आतङ्कस्य स्वास्थ्यं पाचनं च समर्थयन्ति इति दर्शितम् अस्ति ।किमची, सौरक्राउट्, केफिर् इत्यादीनि किण्वितानि खाद्यानि दीर्घकालीनरोगाणां (हृदयरोगस्य, प्रकारद्वितीयस्य मधुमेहस्य, कर्करोगस्य च) न्यूनजोखिमस्य, उत्तमवजनप्रबन्धनस्य च सह सम्बद्धाः सन्ति ते प्रोबायोटिक्स् इत्यनेन अपि समृद्धाः सन्ति, ये आतङ्कस्य स्वास्थ्यं प्रवर्धयन्ति, पाचनं च सुदृढं कुर्वन्ति ।

2. उदारतया ऋतुम् अयच्छतु

पाककाले विविधानां ओषधीनां मसालानां च उपयोगः न केवलं भवतः भोजनस्य समग्रं इन्द्रिय-अनुभवं वर्धयति, अपितु ते अनेकाः कल्याण-लाभाः अपि ददतिहल्दी, अदरक, लशुन इत्यादीनां मसालानां, तथैव दालचीनी, लवङ्गः, अजवायनः च इत्यादीनां मसालानां मध्ये रासायनिकसंयुतानां सङ्ग्रहात् एण्टीऑक्सिडेण्ट्, इन्फ्लेमेटरी गुणाः च सन्ति इति चिन्तितम्

एतेषु बहवः रासायनिकसंयुताः परस्परं पूरकाः सन्ति – हृदयरोगः, दीर्घकालीनशोथः, मधुमेहः च इत्यादीनां अनेकविकारानाम् अपि प्रतिकारं कर्तुं शक्नुवन्ति

दालचीनी रक्तशर्करायाः स्तरस्य नियमने अपि सहायकं भवति इति दर्शितम् अस्ति, यत् मधुमेहस्य प्रबन्धनार्थं विशेषतया महत्त्वपूर्णम् अस्ति ।अदरकं, पुदीना, सौंफः च सर्वे पाचनस्वास्थ्यस्य उत्तमेन सह सम्बद्धाः सन्ति । परन्तु यदि भवान् स्वस्य रोगप्रतिरोधकशक्तिं सुधारयितुम् इच्छति तर्हि भोजने लशुनं, थाइम, ओरेगानो च प्रचुरं समावेशयितुं लक्ष्यं कर्तव्यम् ।

यतो हि ओषधीः मसालाः च कियत् सुस्वादयुक्ताः सन्ति, तस्मात् भवन्तः सम्भवतः भोजनं पाकयन्ते सति लवणं शर्करायाः च न्यूनं उपयोगं करिष्यन्ति – येन उच्चरक्तचापः, मधुमेहः, हृदयरोगः इत्यादीनां स्थितिः न्यूनीकर्तुं शक्यते मरिचमरिचः अपि उपयोगी वजनप्रबन्धनसाधनं भवितुम् अर्हति, यतः तेषु विद्यमानं कैप्सैसिन् (यत् मसालेदारसंवेदनं जनयति) चयापचयं वर्धयति, मेदःदाहं च प्रवर्धयति

केसर, दौनी इत्यादीनां ओषधीनां उपयोगस्य एकः अन्तिमः लाभः अस्ति यत् ते मनोदशायाः, संज्ञानात्मककार्यस्य च सुधारेण सह सम्बद्धाः सन्ति । दौनीगन्धः अपि स्मृतिवर्धनार्थं एकाग्रतां च वर्धयितुं पर्याप्तः भवेत् ।3. ऋतुकाले स्थानीयतया च भोजनं कुर्वन्तु

ऋतुभोजनस्य आहारस्य समावेशः न केवलं भवतः स्वास्थ्याय हितकरः, अपितु पर्यावरणस्य कृते अपि हितकरः अस्ति ।

ऋतुकाले फलानि शाकानि च प्रायः ताजानि भवन्ति, स्वादः उत्तमः भवति तथा च पोषकद्रव्याणां मात्रा अधिका भवितुम् अर्हति यतोहि तेषां संग्रहणस्य परिवहनस्य च आवश्यकता नास्ति स्थानीयतया उत्पादितानां ऋतुभोजनानां प्रायः रसायनानां, संरक्षकाणां च आवश्यकता न्यूना भवति यतोहि तेषां दूरदूरपर्यन्तं परिवहनस्य आवश्यकता नास्ति । यतः च एते आहाराः भण्डारण-पारगमनयोः तावत् समयं न यापयन्ति, तस्मात् दूषणस्य अपव्ययस्य च सम्भावना न्यूना भवति ।परन्तु एतत् ज्ञातव्यं यत् यद्यपि भण्डारणं परिवहनं च सूक्ष्मपोषकद्रव्याणां केषाञ्चन हानिना सह सम्बद्धं भवितुम् अर्हति तथापि एतानि हानिः न्यूनतमा इति मन्यते – विशेषतः फलशाकानां सर्वथा न खादनस्य सम्बन्धे

यदि शक्यते तर्हि केचन ताजाः ऋतुजन्यपदार्थाः संरक्षितुं प्रयतध्वम् – निर्जलीकरणं, डिब्बाबन्दीकरणं, जमीकरणं वा किण्वनं वा कृत्वा । एतेन तेषां शेल्फ् आयुः विस्तारितः भवति, तेषां किञ्चित् पोषणमूल्यं च रक्षति ।

कथं खादसिन केवलं भवतः आहारः एव महत्त्वपूर्णः यत् भवतः अधिकं पौष्टिकं भोजनं कर्तुं साहाय्यं करोति । भवतः भोजनस्य मार्गः अपि महत्त्वपूर्णः अस्ति।

यथा, मनःसन्धानं भोजनेन सह स्वस्थसम्बन्धं प्रवर्तयितुं साहाय्यं कर्तुं शक्नोति, यत् क्रमेण पाचनं वजनप्रबन्धनं च सुदृढं कर्तुं शक्नोति । यतो हि मनःपूर्वकं भोजनं भवतः क्षुधा-पूर्णता-पङ्क्तौ अधिकं जागरूकं भवितुं बलं ददाति, येन अतिभोजनं निवारयितुं शक्यते ।

भवन्तः यथा यथा खादन्ति तस्य भोजनस्य विषये जागरूकाः भवन्ति तथा तथा भवन्तः आहारविकल्पाः स्वस्थतराः सन्तुलिताः च भवन्ति ।स्वस्थभोजनव्यवहारस्य विषये भवतः थालीयाः आकारः अपि महत्त्वपूर्णः भवति । यथा लघुतरप्लेट् अधिकभोजनस्य दृग्गतप्रतीतिं ददति । यस्मिन् समाजे अतिभोजनं सामान्यं भवति, तस्मिन् समाजे सम्यक् भागाकारस्य उपयोगेन अधिकं सन्तुलितं आहारं खादितुम् साहाय्यं कर्तुं शक्यते ।

दैनन्दिनभोजने केवलं कतिपयानि लघुपरिवर्तनानि कृत्वा भवन्तः तस्य पौष्टिकत्वं कियत् सुधारयितुम् अर्हन्ति तथा च स्वस्य स्वास्थ्यं कल्याणं च वर्धयितुं शक्नुवन्ति । (संभाषणम्) २.

जीएसपी