सेवानिवृत्तेषु राज्यसचिवालयसहितं विविधराज्यसर्वकारकार्यालयेषु कार्यं कुर्वन्तः वैद्याः, नीतिपदाधिकारिणः, शिक्षकाः, लिपिकाः, चालकाः, चपरासीः इत्यादयः अधिकारिणः क्रॉस्-सेक्शन् सन्ति

केरलदेशे सर्वे राज्यसर्वकारकर्मचारिणः ५६ वर्षे निवृत्ताः भवन्ति ।

प्रसंगवशं येषां सर्वेषां जन्मतिथिः मेमासे पतति, ते ag 56 प्राप्तवन्तः, ते मे 31 दिनाङ्के निवृत्ताः भवन्ति।अस्मिन् समये च 16,000 तः अधिकाः कर्मचारीः एकस्मिन् एव समये निवृत्ताः सन्ति।

रोचकं तत् अस्ति यत् एकस्मिन् दिने विशालसङ्ख्यायाः निवृत्तेः एकमात्रं कारणं i कतिपयदशकपूर्वं schoo-प्रवेशसमये तेषां मातापितृभिः पञ्जीकृता जन्मतिथिः।

विद्यालयप्रवेशं सुनिश्चित्य मातापितरः प्रवेशस्य th मासस्य मेलनं कर्तुं जन्मतिथिं उल्लेखितवन्तः, यत् जूनमासम् अस्ति। अतः १६,००० सेवानिवृत्तकर्मचारिणां जन्मतिथिः जूनमासस्य समीपे एव भवति ।

गतवर्षे मे-मासस्य ३१ दिनाङ्के निवृत्तानां संख्या ११,८०० आसीत् ।

जन्मतिथिपरिवर्तनस्य अभ्यासः पूर्वं तत्र आसीत् । इदं n दीर्घकालं यावत् अधुना भवति यतः चिकित्सालयः प्रत्येकं जन्म पञ्जीकरणं करोति तथा च th स्थानीयसंस्थायाः सह अभिलेखयति, यत् जन्मप्रमाणपत्रं निर्गच्छति।

शुक्रवासरे निवृत्तानां बहवः कर्मचारिणां अश्रुपूर्णनेत्रेण विदाई भवति। बु एकस्मिन् समये, सेवायां ये बहु-प्रतीक्षिताः पदोन्नतिं प्राप्नुवन्ति तेषां कृते अपि आनन्दस्य दिवसः अस्ति। अपि च, नवीनाः रिक्तस्थानानि सृज्यन्ते ये स्वप्नस्य सर्वकारीयकार्यस्य प्रतीक्षां कुर्वतां आशां ददति।

परन्तु नगद-अवरोधित-पिनारायी-विजय-सर्वकारस्य कृते कार्याणि सुलभानि न सन्ति a तेषां कृते अतिरिक्तं ९,००० कोटिरूप्यकाणि अन्वेष्टव्यानि यत् १६,००० सेवानिवृत्तानां सेवानिवृत्तानां लाभरूपेण दातव्यम् |.