नवीदिल्ली, कृषिमन्त्रालयेन सोमवासरे उक्तं यत् प्रचलति २०२४-२५ खरिफ (ग्रीष्मकालीन) ऋतौ धानं यावत् रोपितं क्षेत्रं १९.३५ प्रतिशतं वर्धित्वा ५९.९९ लक्ष हेक्टेर् यावत् अभवत्।

वर्षपूर्वकाले धानस्य अधः क्षेत्रफलं ५०.२६ लक्षहेक्टेर् आसीत् ।

मुख्यखरीफसस्यस्य धानस्य रोपणं जूनमासात् नैर्ऋत्यमानसूनस्य आरम्भात् आरभ्यते, सेप्टेम्बरमासात् च फलानां कटनी भवति ।

तदतिरिक्तं दालेषु रोपितं क्षेत्रं अपि प्रचलति ऋतुस्य ८ जुलैपर्यन्तं ३६.८१ लक्षहेक्टेर् यावत् वर्धितम्, यत् गतवर्षस्य समानकालस्य २३.७८ लक्षहेक्टेर् यावत् आसीत् इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

'अरहर' इत्यस्य कवरेजस्य महती वृद्धिः अभवत्, ४.०९ लक्ष हेक्टेर् तः २०.८२ लक्ष हेक्टेर् यावत् । 'उराद'पर्यन्तं रोपितक्षेत्रं ५.३७ लक्षहेक्टेर् आसीत् यदा तु ३.६७ लक्षहेक्टेर् आसीत् ।

परन्तु स्थूल अनाजस्य तथा 'श्री अन्ना' (बाजरा) इत्यस्य अधः क्षेत्रफलं वर्षपूर्वकाले ८२.०८ लक्ष हेक्टेयरं यावत् न्यूनीकृत्य ५८.४८ लक्ष हेक्टेयरं यावत् न्यूनीकृतम्।

स्थूल अनाजानां मध्ये कुक्कुटस्य अधः क्षेत्रफलं ३०.२२ लक्ष हेक्टेर् तः ४१.०९ लक्ष हेक्टेर् यावत् वर्धितम् ।

तैलबीजानां कृते रोपितं क्षेत्रफलं वर्षपूर्वकाले ५१.९७ लक्षहेक्टेर् आसीत् इति अस्मिन् खरिफऋतौ अद्यावधि ८०.३१ लक्षहेक्टेर् यावत् तीव्ररूपेण वर्धितम्।

नगदसस्यानां मध्ये इक्षुपर्यन्तं रोपितं क्षेत्रं ५५.४५ लक्षहेक्टेर् तः ५६.८८ लक्ष हेक्टेर् यावत् सीमान्तरूपेण वर्धितम्, कपासस्य एकरं ६२.३४ लक्ष हेक्टेर् तः ८०.६३ लक्ष हेक्टेर् यावत् वर्धितम्, जूट-मेस्टा एकरं तु ६.०२ लक्ष हेक्टेर् तः ५.६३ लक्ष हेक्टेर् यावत् न्यूनम् अभवत्

सर्वेषु खरिफसस्येषु रोपितं समग्रं क्षेत्रं १४ प्रतिशतं अधिकं ३७८.७२ लक्षहेक्टेर् इति अभवत्, यदा गतवर्षस्य तस्मिन् एव काले ३३१.९० लक्षहेक्टेर् आसीत्

केरलदेशे यदा मानसूनः प्रारम्भे एव आगतः तदा एतावता तस्य प्रगतिः मन्दः अस्ति, अनेकेषु प्रदेशेषु सामान्यतः न्यूनवृष्टिः अभवत् । परन्तु भारतस्य मौसमविभागेन समग्ररूपेण जून-सितम्बर-मासस्य मानसून-ऋतुस्य औसतात् अधिकवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।