नवीदिल्ली, दिल्लीजलमन्त्री अतिशी शुक्रवासरे अत्र अनिश्चितकालं यावत् अनशनं कृत्वा हरियाणातः नगरस्य कृते अधिकं यमुनाजलं मुक्तं कर्तुं आग्रहं कृतवान् यदा मुख्यमन्त्री अरविन्द केजरीवालः तिहारकारागारात् सन्देशे तस्याः तपस्यां सफलः भविष्यति इति आशां कृतवान्।

अतिशी इत्यस्य उपवासस्य आरम्भे आप-नेतृभिः सह उपस्थिता सुनीता केजरीवालः मुख्यमन्त्रिणः सन्देशं पठितवान् यस्मिन् जलस्य अभावेन पीडितानां जनानां दुर्दशां दूरदर्शने दृष्ट्वा अपारं दुःखं प्रकटितवान्।

ततः पूर्वं सुनीता केजरीवालः, आपनेतृभिः सह राज्यसभासांसदः संजयसिंहः, दिल्लीमन्त्री सौरभभारद्वाजः च सह अतिशी महात्मागान्धी इत्यस्याः ‘जलसत्यग्रहस्य’ शुभारम्भात् पूर्वं भोगलनगरे श्रद्धांजलिम् अर्पयितुं राजघाटं गतवती।

स्वसन्देशे मुख्यमन्त्री अवदत् यत्, "तृषितानां कृते जलं प्रदातुं अस्माकं संस्कृतिः अस्ति। देहलीनगरे समीपस्थेभ्यः राज्येभ्यः जलं प्राप्यते। एतादृशे तीव्रतापे समीपस्थराज्यानां समर्थनम् आशासितम्। परन्तु, हरियाणादेशेन देहल्याः भागजलं न्यूनीकृतम्।

"यद्यपि राज्यद्वये भिन्नपक्षस्य सर्वकाराः सन्ति तथापि जलस्य विषये राजनीतिः करणीयः अस्ति वा?" सः पोजं दत्तवान्।

हरियाणादेशे भाजपा सत्तां धारयति।

आपनेतारः अवदन् यत् अतिशी भोगलनगरस्य एकस्मिन् सामुदायिकभवने अनिश्चितकालं यावत् अनशनार्थं स्थापिते मञ्चे प्रातः सायं च द्वौ घण्टां यावत् उपविशति। सा शेषदिनं सामुदायिककेन्द्रे एकस्मिन् कक्षे विश्रामं करिष्यति।

अतिशी उक्तवती यत् यावत् हरियाणा दिल्लीनगरस्य यमुनाजलस्य योग्यं भागं न मुञ्चति तावत् सा किमपि न खादिष्यामि।

सा अवदत् यत् देहलीदेशः तीव्रतापेन पीडितः अस्ति, जनानां जलस्य आवश्यकता अपि वर्धिता अस्ति।

दिल्लीनगरे जलस्य अभावः अस्ति, तस्याः सर्वं जलं समीपस्थेभ्यः राज्येभ्यः आगच्छति इति अतिशी अवदत्, हरियाणासर्वकाराय तस्याः आह्वानं, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै साहाय्यार्थं लिखितस्य पत्रस्य च किमपि परिणामः न अभवत् इति च अवदत्।

"मम इदानीं अनिश्चितकालं यावत् अनशनं आरभ्यत इति अन्यः विकल्पः नास्ति यतः अहं दिल्लीनगरस्य पुरुषाणां, महिलानां, बालकानां च दुर्दशां द्रष्टुं असमर्थः अस्मि। एषः अनिश्चितकालीनः जलसत्यग्रहः यावत् दिल्लीनगरस्य जनाः हरियाणातः जलं न प्राप्नुयुः तावत् यावत् निरन्तरं भविष्यति। सा अवदत्।

विगतसप्ताहद्वयात् हरियाणादेशः दिल्लीं प्रति ६१३ एमजीडी जलस्य स्थाने ५१३ एमजीडी जलं ददाति। हरियाणा यदा १०० एमजीडी जलं स्थगयति तदा २८ लक्षाधिकानां जनानां अभावः भवति इति अतिशी अवदत्।

हरियाणादेशेन गतदिनद्वये दिल्लीनगरस्य जलभागः १२० एमजीडी इत्येव अधिकं न्यूनीकृतः इति सा अवदत्।

प्रातःकाले X इत्यत्र प्रकाशितस्य मन्त्रिणा उक्तं यत् सा अनिश्चितकालं यावत् अनशनं कृत्वा उपविष्टा अस्ति यतः तस्याः सर्वप्रयत्नाः अपि हरियाणासर्वकारः दिल्लीजलस्य पूर्णभागं न मुञ्चति।

सा दावान् कृतवती यत् गतसप्ताहद्वयं यावत् हरियाणादेशः ६१३ एमजीडी इत्यस्य भागस्य विरुद्धं दिल्लीनगरं प्रतिदिनं १० कोटि गैलनं (MGD) न्यूनं जलं मुक्तं करोति। फलतः दिल्लीनगरे २८ लक्षं जनाः प्रभाविताः इति मन्त्री अवदत्।

अतिशी-अनशन-स्थले उपस्थितः आप-पक्षस्य राज्यसभा-सांसदः संजयसिंहः आरोपितवान् यत् यस्मिन् दिने दिल्ली-जनाः राष्ट्रियराजधानीयाः सप्त अपि लोकसभा-सीटाः भाजपाय दत्तवन्तः, तस्मिन् दिने तेषां जलप्रदायः प्रधानमन्त्रिणा स्थगितः।

हरियाणादेशस्य "क्रूरः" भाजपासर्वकारः तीव्रतापस्य समये दिल्लीनगरस्य जनान् जलस्य तृष्णां जनयति स्म इति सः आरोपं कृतवान्।

परन्तु भाजपा सांसद बंसुरी स्वराजः अतिशी इत्यस्याः उपवासं "नकली" इति उक्तवती, तस्याः "अकर्मणाम्" गोपनार्थं एतत् "राजनैतिकनाटकम्" इति आरोपं कृतवान् ।

"अतिशी असफलः जलमन्त्री अस्ति। अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य स्पष्टं जातं यत् दिल्ली दीर्घकालं यावत् ग्रीष्मकालं सहते परन्तु सा तदर्थं कोऽपि सज्जतां न कृतवती" इति स्वराजः आरोपं कृतवान्।

सा अतिशीं प्रश्नं कृतवती यत् दिल्लीजलमण्डलेन ग्रीष्मकालीनकार्ययोजनां किमर्थं न निर्मितवती, तस्याः सर्वकारेण हरियाणा-हिमाचलप्रदेशयोः अतिरिक्तं जलं याचयितुम् अपेक्षया आप-शासितपञ्जाब-नगरात् अतिरिक्तं जलं किमर्थं न याचितम् इति।

भाजपा-सांसदः आरोपितवान् यत् अनेके आप-नेतारः टैंकर-माफिया-सङ्गठनेन सह साझेदारीम् अकरोत् किन्तु तेषां विरुद्धं कोऽपि कार्यवाही न कृता।