विशालान्तरेण कन्नूरपीठं धारयन् राज्यपक्षस्य अध्यक्षः के.सुधाकरणः अवदत् यत् एषा विजयः दलकार्यकर्तृणां शिरसि न प्रविष्टव्या यतः बहु कार्यं कर्तव्यम् अस्ति।

अधिकानि मतदानयुद्धानि अग्रे सन्ति, एतत् विजयं न ग्रहीतव्यं, अधिकं समेकनस्य आवश्यकता च इति सः अवदत्, प्रत्येकं दलकार्यकर्ता, स्थितिं न कृत्वा, अधिकसफलतायै कार्यं कर्तव्यम् इति च अवदत्।

काँग्रेस महासचिव, संगठन, के.सी. आलाप्पुझा आसनात् विजयं प्राप्तः वेणुगोपालः सभायाः अध्यक्षतां कृतवान् ।

२०२५ तमस्य वर्षस्य स्थानीयसंस्थानिर्वाचनार्थं च सत्रे निर्णयः कृतः अस्ति तथा च प्रत्येकं समूहे त्रीणि मण्डलानि सन्ति इति पञ्च समूहाः निर्मातुं निर्णयः कृतः अस्ति। प्रत्येकं समूहस्य नेतृत्वं दलस्य वरिष्ठनेतृणां दलेन भविष्यति तथा च तेषां कार्यं दलस्य पुनः सजीवीकरणाय तृणमूलेषु कार्यं कर्तुं वर्तते, यतः स्थानीयसंस्थानिर्वाचने सफलतायाः कुञ्जी तदेव भविष्यति।

सर्वेषां नेतारणाम् स्वस्थानेषु तृणमूलेषु कार्यं कर्तव्यं भविष्यति इति अपि बोधितम्।

इदानीं सर्वेषां दृष्टिः सर्वेषु स्तरेषु दलस्य संगठनात्मकपदस्य पुनर्निर्माणं प्रति वर्तते, यद्यपि सुधाकरणं निरन्तरं भविष्यति इति कारणेन शीर्षपदे परिवर्तनं न भविष्यति।