आपः स्वस्य तिरङ्गशाखाः अपि पुनः सजीवं करिष्यति, यत् स्थानीयजनानाम् साप्ताहिकसभाः सन्ति, येषां माध्यमेन दलं गतवर्षपर्यन्तं विविधसामाजिकपरियोजनानां कार्यान्वयनम् अकरोत्।

यदा दलस्य सांसदः यूपी-प्रभारी च संजयसिंहः, कारागारं गतः तदा आपः प्रायः निष्क्रियः अभवत् ।

लोकसभानिर्वाचनस्य समये आप-पक्षः यूपी-मध्ये कस्यापि आसनस्य प्रतियोगं न कृतवान्, परन्तु INDIA-खण्डस्य भागिनानां समाजवादी-पक्षस्य, काङ्ग्रेस-पक्षस्य च कृते सक्रियरूपेण प्रचारं कृतवान् आसीत्

संजयसिंहः जेलतः मुक्तस्य अनन्तरं सपाप्रमुखेन अखिलेशयादवेन सह अनेकाः संयुक्ताः एकलसभाः, पत्रकारसम्मेलनानि च सम्बोधितवान्।

“संसदस्य बजटसत्रं जुलै-मासस्य २२ दिनाङ्कात् आरभ्य अगस्त-मासस्य १२ दिनाङ्कपर्यन्तं भविष्यति, तस्य समाप्तेः अनन्तरमेव अन्ततः वयम् अत्र अस्माकं ध्यानं स्थानान्तरयितुं शक्नुमः |. भाजपायाः नेतृत्वे वर्तमानं केन्द्रीयसर्वकारं एकवर्षात् अधिकं यावत् न जीवितुं गच्छति, अस्मिन् निर्वाचने विपक्षेण यत् गतिः उद्धृता तत् न नष्टं भवतु इति वयं सुनिश्चितं करिष्यामः” इति संजयसिंहः अवदत्।

संजयसिंहः सुल्तानपुर-चन्दौली-वाराणसी-अयोध्या-नगरेषु दलकार्यकर्तृभिः सह मिलित्वा आगामिदिनानां कृते दलस्य कार्यपद्धतेः विषये तेषां सह चर्चां कृतवान् अस्ति

सः पत्रकारैः उक्तवान् यत्, “वयं सत्ताधारीदलस्य विरुद्धं दीर्घकालं यावत् युद्धाय सज्जाः स्मः, आप-सङ्गठनस्य अपि कायाकल्पं करिष्यामः | दलस्य मनोभावः उत्साहपूर्णः अस्ति, वयं पुनः उजसेन प्रतियुद्धं करिष्यामः” इति ।